________________
श्रीपञ्चव. ३ गणा
शुण्णा
॥ ३०५ ॥
Jain Education Int
एयाणि पंच वत्थू आराहित्ता जहागमं सम्मं । इहिपि हु संखिज्जा सिज्यंति विवक्खिए काले ॥ १७०२ ॥ एयाणि पंच वत्थू आराहित्ता जहागमं सबं । एसद्धाएऽणता सिज्झिस्संती धुवं जीवा ॥ १७०३ ॥
याणि पंचवत्थू एमेव विराहिडं तिकालंमि । एत्थ अणेगे जीवा संसारपवडगा भणिआ || १७०४ ॥ raण एवमे एआणाराहणाऍ जइअवं । न हु अण्णो पडियारो होइ इहं भवसमुद्दमि ॥ १७०५ ।। एत्थवि मूलं अं एगंतेणेव भवसन्तेहिं । सद्भाइभावओ खलु आगमपरतंतया णवरं ॥ १७०६ ॥ जम्हा न धम्ममग्गे मोत्तूणं आगमं इह पमाणं । विजइ छउमत्थाणं तम्हा एत्थेव जहअहं ॥ १७०७ ॥
अवज्झायरणरया पमाणयंता तहाविहं लोअं । भुवणगुरुणो वरागा पमाणयं नावगच्छंति ॥ १७०८ ॥ सुतेण चोइभ जो अण्णं उद्दिसिअ तं ण पडिवजे । सो तत्तवायवज्झो न होइ धम्मंमि अहिगारी ॥ १७०९ ॥ ती अबहुस्सुयणायं तक्किरिआद्दिसणा कह पमाणं ? । वोच्छिनंती अ इमा सुद्धा इह दी सई चेव ॥ १७१० ॥ आगमपरतंतेहिं तम्हा णिचंपि सिद्धिकंखीहिं । सङ्घमणुद्वाणं खलु काय अप्पमत्तेहिं ॥ १७११ ॥ एवं करितेहि इमं सत्तगुरूवं अणुंपि किरियाए । सद्वाणुमोअणाहिं संसंपि कयंति दट्ठवं ॥ इअ पंचवत्थुगमिणं उद्धरिअं रुद्दसुअसमुद्दाओ । आयाणुसरणत्थं भवविरहं इच्छमाणेणं ॥ १७१३ ।।
१७१२ ॥
For Private & Personal Use Only
लेश्यामि राराधकता
पंचवस्तु फलंच शा
★ स्वायत्तता
॥ ३०५ ॥
www.jainelibrary.org