________________
श्रीपञ्चवस्तुके.
॥१५॥
८१-८३
शोकमाक्रन्दनं विलपनं च, चशब्दादन्यच्च ताडनादि, यदुःखितः 'तक' इत्यसौ स्वजनः करोति सेवते यच्चाकार्य स्वजनयु. शीलखण्डनादि तेन विना, तेनेति-पालकेन प्रव्रज्याभिमुखेन, तस्यासौ दोष इति यः स्वजनं विहाय प्रव्रज्यां प्रति- तस्यापि | पद्यते इति गाथार्थः ॥ ८० ॥ एष पूर्वपक्षः, अत्रोत्तरमाह
दीक्षा गा. इअपाणवहाईआण पावहेउत्ति अह मयं तेऽवि।णणु तस्स पालणे तह ण होंतिते? चिंतणीअमिणं॥८१॥ | 'इति' एवं स्वजनत्यागाद् दोषे सति प्राणवधाद्या न पापहेतव इति, आदिशब्दात् मृषावादादिपरिग्रहः, स्वजनत्यागादेव पापभावादित्यभिप्रायः। अथ मतं-तेऽपि-प्राणवधादयः पापहेतव एव, एतदाशङ्कयाह-ननु तस्य-स्वजनस्य पालने 'तथा' इत्यारम्भयोगेन न भवन्ति ते प्राणवधादयः ?, 'चिन्तनीयमिदं' चिन्त्यमेतद्, भवन्त्येव इति गाथार्थः ॥८१॥ एतदेव प्रकटयन्नाह
आरंभमंतरेणं ण पालणं तस्स संभवइ जेणं । तंमि अ पाणवहाई नियमेण हवंति पयडमिणं ॥२॥ | आरम्भमन्तरेण न पालनं तस्य-स्वजनस्य सम्भवति, येन तस्मिंश्च-आरम्भे प्राणवधाद्या नियमेन भवन्ति, प्रकट-18 मिदं लोकेऽपि इति गाथार्थः ॥ ८२॥ |अण्णं च तस्स चाओ पाणवहाई व गुरुतरा होजा?। जइ ताव तस्स चाओ को एत्थ विसेसहेउत्ति ? ॥८॥
अन्यच्च-'तस्य' स्वजनस्य त्यागः प्राणवधादयो वा पापचिन्तायां गुरुतरा भवेयुरिति विकल्पौ किं चात इति ।
Jan Education in
For Private & Personal Use Only
www.jainelibrary.org