________________
श्रीपञ्चव. प्रतिदिनक्रिया २
कालक्रमेण प्राप्तमौचित्येन संवत्सरादिना तु 'यद् आचारादि यस्मिंस्तत्तस्मिन्नेव-संवत्सरादौ धीरो वाचयेत्, न आचारप्र[विपर्ययं कुर्यात् , स च कालोऽयं-वक्ष्यमाण इति गाथार्थः ॥ ८१॥
कल्पादितिवरिसपरिआगस्स उ आचारपकप्पणाममज्झयणं ।
दाने चउवरिसस्स उ सम्मं सूअगडं नाम अंगंति ॥ ५८२॥
पयोयः दसकप्पत्ववहारा संवच्छरपणगदिक्खिअस्सेव । ठाणं समवाओत्तिअ अंगेए अट्ठवासस्स ॥ ५८३ ॥ दसवासस्स विआहो एक्कारसवासयस्स य इमे उ। खुड्डियविमाणमाई अज्झयणा पंच नायवा ॥८४ ॥ बारसवासस्स तहा अरुणुववायाइ पंच अज्झयणा। तेरसवासस्स तहा उट्ठाणसुआइआ चउरो॥५८५॥ |चोदसवासस्स तहा आसीविसभावणं जिणा बिंति।पन्नरसवासगस्स य दिट्टीविसभावणं तहय ॥५८६॥ सोलसवासाईसु अ एगुत्तरवडिएसु जहसंखं।चारणभावण महसुविणभावणा तेअगनिसग्गा ॥५८७॥ एगूणवीसगस्स उ दिट्ठीवाओ दुवालसममंगं । संपुण्णवीसवरिसो अणुवाई सबसुत्तस्स ॥ ५८८॥ |
त्रिवर्षपर्यायस्यैव नारतः आचारप्रकल्पनाम-निशीथाभिधानम् अध्ययनं वाच्यत इति क्रिया योजनीया, चतुर्वर्षस्य तु सम्यग् अस्खलितस्य 'सूत्रकृतं' नाम अङ्गं द्वितीयमिति गाथार्थः ॥८२॥ दशाकल्पव्यवहाराः त्रयोऽपि पञ्चसंवत्सरदीक्षि-18 तस्यैव, स्थानं समवाय इति च अङ्गे एते द्वे अप्यष्टवर्षस्येति गाथार्थः॥ ८३ ॥ दशवर्षस्य व्याख्ये ति व्याख्याप्रज्ञप्तिर्भग
॥९५॥
Jan Education inte
d
For Private & Personal Use Only
(aliw.jainelibrary.org