SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ श्रीपञ्चव. प्रतिदिनक्रिया २ कालक्रमेण प्राप्तमौचित्येन संवत्सरादिना तु 'यद् आचारादि यस्मिंस्तत्तस्मिन्नेव-संवत्सरादौ धीरो वाचयेत्, न आचारप्र[विपर्ययं कुर्यात् , स च कालोऽयं-वक्ष्यमाण इति गाथार्थः ॥ ८१॥ कल्पादितिवरिसपरिआगस्स उ आचारपकप्पणाममज्झयणं । दाने चउवरिसस्स उ सम्मं सूअगडं नाम अंगंति ॥ ५८२॥ पयोयः दसकप्पत्ववहारा संवच्छरपणगदिक्खिअस्सेव । ठाणं समवाओत्तिअ अंगेए अट्ठवासस्स ॥ ५८३ ॥ दसवासस्स विआहो एक्कारसवासयस्स य इमे उ। खुड्डियविमाणमाई अज्झयणा पंच नायवा ॥८४ ॥ बारसवासस्स तहा अरुणुववायाइ पंच अज्झयणा। तेरसवासस्स तहा उट्ठाणसुआइआ चउरो॥५८५॥ |चोदसवासस्स तहा आसीविसभावणं जिणा बिंति।पन्नरसवासगस्स य दिट्टीविसभावणं तहय ॥५८६॥ सोलसवासाईसु अ एगुत्तरवडिएसु जहसंखं।चारणभावण महसुविणभावणा तेअगनिसग्गा ॥५८७॥ एगूणवीसगस्स उ दिट्ठीवाओ दुवालसममंगं । संपुण्णवीसवरिसो अणुवाई सबसुत्तस्स ॥ ५८८॥ | त्रिवर्षपर्यायस्यैव नारतः आचारप्रकल्पनाम-निशीथाभिधानम् अध्ययनं वाच्यत इति क्रिया योजनीया, चतुर्वर्षस्य तु सम्यग् अस्खलितस्य 'सूत्रकृतं' नाम अङ्गं द्वितीयमिति गाथार्थः ॥८२॥ दशाकल्पव्यवहाराः त्रयोऽपि पञ्चसंवत्सरदीक्षि-18 तस्यैव, स्थानं समवाय इति च अङ्गे एते द्वे अप्यष्टवर्षस्येति गाथार्थः॥ ८३ ॥ दशवर्षस्य व्याख्ये ति व्याख्याप्रज्ञप्तिर्भग ॥९५॥ Jan Education inte d For Private & Personal Use Only (aliw.jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy