SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ Jain Education It वाऽपि विलम्बितरोगोपशमतुल्यो वापि 'प्रथमो' द्रव्यस्तवः, विनौषधेन स्वत एव 'तत्क्षयतुल्यश्च' रोगक्षयकल्पश्च 'द्वितीयो' भावस्तव इति गाथार्थः ॥ ५५ ॥ अनयोरेव फलमाह - 'प्रथमात् ' द्रव्यस्तवात् कुशलबन्धो भवति, तस्य - कुशलबन्धस्य विपाकेन हेतुना 'सुगत्यादयः' सुगतिसम्पद्विवेकादयः, 'ततः' द्रव्यस्तवात्परम्परया 'द्वितीयोऽपि' भावस्तवो भवति, कालेनाभ्यासत इति गाथार्थः ॥ ५६ ॥ एतदेव विशेषेणाह - | जिणबिंबपइट्टावणभावजिअकम्मपरिणइवसेणं । सुगईअ पट्टावणमणहं सइ अप्पणो जम्हा ॥११५७॥ | तत्थवि अ साहुदंसणभावज्जिअकम्मओ उ गुणरागो। काले अ साहुदंसण जहकमेणं गुणकरं तु ॥ ११५८॥ पडिबुज्झितणे भावजिअकम्मओ उ पडिवत्ती । भावचरणस्स जायइ एअं चिअ संजमो सुद्धो ॥ ११९५९ ॥ भावत्थओ अ एसो थोअल्बोचिअपवित्तिओ णेओ । णिरवेक्खाणाकरणं कयकिच्चे हंदि उचिअं तु ॥ ११६० ॥ | एअं च भावसाहू विहाय णऽण्णो चएइ काउं जे। सम्मं तग्गुणणाणाभावा तह कम्मदोसा य ॥ १९६१ ॥ जिनबिम्बप्रतिष्ठापन भावार्जितकर्मपरिणतिवशेन - एतत्सामर्थ्येन सुगतौ प्रतिष्ठापनमनघं सदाऽऽत्मनो यस्मात् कारणादिति गाथार्थः ॥ ५७॥ 'तत्रापि च' सुगतौ साधुदर्शनभावार्जितकर्मणस्तु सकाशाद् गुणरागो भवति, काले च साधुदर्शनं For Private & Personal Use Only www.jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy