SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ ज्ञायां श्रीपञ्चव. जायते यथाक्रमेण गुणकरं तत एवेति गाथार्थः॥५८॥ प्रतिभोत्स्यन्तेऽन्ये प्राणिन इति भावार्जितकर्मणस्तु सकाशात् भावफलं अनुयोगा- प्रतिपत्तिः भावचरणस्य मोक्षकहेतोर्जायते, एतदेव भावचरणं संयमः शुद्ध इति गाथार्थः॥ ५९॥ भावस्तवश्वैषः-शुद्धः शीलाङ्गानि स्तवपरि- संयमः, कुत इत्याह-स्तोतव्योचितप्रवृत्तेः कारणात् विज्ञेय इति, तथा हि निरपेक्षाऽऽज्ञाकरणमेव कृतकृत्ये स्तोतव्ये * गा.११७२ हन्धुचितं, नान्यत् , निरपेक्षत्वादिति गाथार्थः ॥ ६॥ एतच्च' एवमाज्ञाकरणं भावसाधु 'विहाय' मुक्त्वा नान्यः क्षुद्रः ॥१७॥ हि शक्नोति कर्तुमिति, कुत इत्याह-'सम्यक्तद्गुणज्ञानाभावात्' इत्थमाज्ञाकरणगुणज्ञानाभावात्, तथा 'कर्मदोषाच' चारित्रमोहनीयकर्मापराधाच्चेति गाथार्थः ॥ ६१ ॥ दुष्करत्वे कारणमाहजं एअं अट्ठारससीलंगसहस्सपालणं णे । अञ्चंत भावसारं ताई पुण होंति एआइं ॥ ११६२ ॥ जोए करणे सण्णा इंदिअ भोमाइ समणधम्मे ।सीलंगसहस्साणं अट्ठारसगस्स णिप्फत्ती ॥११६३॥ करणाइ तिण्णि जोगा मणमाइणि उ भवंति करणाई। आहाराई सन्ना चउ सोत्ताइंदिआपंच ॥ ११६४॥ |भोमाईणव जीवा अजीवकाओ अ समणधम्मो आखताइ दसपगारो एव ठिए भावणा एसा ॥११६५॥ ण करेइ मणेणाहारसन्नविष्पजढगो उणियमेण । सोइंदियसंवुडो पुढविकायारंभ खंतिजुओ ॥ ११६६ ॥ इय महवाइजोगा पुढविकाए हवंति दस भेआ। आउक्कायाईसुवि इअ एअंपिंडिअंतु सयं ॥ ११६७॥ PROGRECRACY EGRANAMREKARANA ॥१७१॥ For Private & Personal Use Only (Hrwww.jainelibrary.org Jan Education Inter
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy