SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ श्रीपञ्चव. कडुगोसहाइजोगा मंथररोगसमसण्णिहो वावि । पढमो विणोसहेणं तक्खयतुल्हो उ बीओ उ ॥ ११५५ ॥ अनुयोगा- ५ पढमाउ कुसलबंधो तस्स विवागेण सुगइमाईआ । तत्तो परंपराए बिइओऽवि हु होइ कालेणं ॥ ११५६ ॥ स्तवपरि ज्ञायां ॥ १७० ॥ Jain Education Inter अथोचितानुष्ठानकारणाद्विचित्रयतियोग्यतुल्य एवैषः, विहितत्वात्, यद्यस्मात् 'तत्' तस्मात् कथं द्रव्यस्तवः ?, भावस्तव एवास्तु, अत्रोत्तरं तद्द्वारेण-द्रव्यद्वारेणाल्पभावात् — स्तोकभावोपपत्तेरिति गाथार्थः ॥ ४९ ॥ एतदेव स्पष्टयति - जिनभवनादिविधानद्वारेण-द्रव्यानुष्ठानलक्षणेन एष भवति 'शुभयोगः' शुभव्यापारः, ततश्चोचितानुष्ठानमपि च सन्नेष तुच्छो यतियोगतः सकाशान्नवरमिति गाथार्थः ॥ ६० ॥ तथा चाह - सर्वत्र निरभिष्वङ्गत्वेन हेतुना यतियोग एव महान् भवत्यतः सकाशाद्, एष तु द्रव्यस्तवोऽभिष्वङ्गात् कारणात् क्वचित्तच्छेऽपि वस्तुनि तुच्छ एव भवतीति गाथार्थः ॥ ५१ ॥ यस्मात्त्वभिष्वङ्गः प्रकृत्यैव जीवं दूषयति नियमत एव, तथाऽनुभूतेः, तथा दूषितस्य योगः सर्व एव तत्त्वतः विषघारितयोगतुल्योऽशुद्ध इति गाथार्थः ॥ ५२ ॥ यतेरदूषितस्य, सामायिकभावेन, हेयात् सर्वथा निवृत्तस्य, तत्स्वभावतया, शुद्धश्च उपादेये वस्तुनि आज्ञाप्रवृत्त्याऽतोऽकलङ्कः सर्वथा स एव यतियोग इति गाथार्थः ॥ ५३ ॥ अनयोरेवोदाहरणेन स्वरूपमाह--' अशुभतरण्डोत्तरणप्रायः ' कण्टकानुगतसाल्मलीतरण्डोत्तरणतुल्यो द्रव्यस्तवः, सापायत्वाद्, असमस्तश्च तत एव सिद्ध्यसिद्धेः, नद्यादिषु स्थानेषु, इतरः पुनः भावस्तवः समस्तबाहूत्तरणकल्पः, तत एव मुक्तेरिति गाथार्थः ॥ ५४ ॥ इदमेवोदाहरणान्तरेणाह - ' कटुकौषधादियोगात् ' कटुकौषधादिसम्बन्धेन 'मन्थर रोगशमसन्निभो For Private & Personal Use Only सरागेतरौ द्रव्यभावौ गा. ११५६ ॥ १७० ॥ www.jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy