SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ अत्राह-आज्ञाराधनं 'एवं' तदुचितान्वेषणप्रवृत्त्येति गाथार्थः॥४६॥ भावार्थदर्शनेन प्रकृतयोजनामाह-यत्पुनरनुष्ठानं 'एतद्वियुक्तम्' औचित्यान्वेषणादिशून्यमेकान्तेनैव भावशून्यमित्याज्ञानिरपेक्षतया 'तद्' अनुष्ठानं "विषयेऽपि' वीतरागादौ 'न तक' इति न द्रव्यस्तवः, कुत इत्याह-'भावस्तवाहेतुत्वात्' भावस्तवस्याकारणत्वेन, उचित इति यथाभूतो भावस्तवाङ्गं न, अप्रधानस्तु भवतीति गाथार्थः॥४७॥ भोगादिफलविशेषस्तु सांसारिक एवास्त्यतोऽपि-द्रव्यस्त वात् सकाशाद् 'विषयभेदेन' स्तूयमानविशेषेण, तुच्छस्त्वसौ-भोगादिफलविशेषः, कस्माद् !, भवति प्रकारान्तरेMणापि-अकामनिर्जरादिना यत इति गाथार्थः॥४८॥ उचियाणुढाणाओ विचित्तजइजोगतुल्लमो एस । जंता कह दवथओ? तद्दारेणऽप्पभावाओ॥११४९॥ जिणभवणाइविहाणहारेणं एस होइ सुहजोगो।उचियाणुटाणं चिअतुच्छो जइजोगओणवरं ॥११५०॥ सवत्थ णिरभिसंगत्तणेण जइजोगमो महं होइ। एसो उ अभिस्संगा कत्थऽवि तुच्छेऽवि तुच्छो उ॥११५१॥3 जम्हा उ अभिस्संगोजीवं दूसेइ नियमओ चेव।तसिअस्स जोगो विसघारिअजोगतुल्लोत्ति ॥११५२॥ है जइणो अदूसिअस्सा हेआओ सबहा णिअत्तस्स । सुद्धो अउवादे एअकलको सबहा सो उ॥ ११५३ ॥ असुहतरंडुत्तरणप्पाओ दवत्थओऽसमत्थो । णइमाइसु इअरो पुण समत्तबाहुत्तरणकप्पो ॥ ११५४॥ Jain Education Interne For Private & Personal Use Only ww.jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy