________________
अत्राह-आज्ञाराधनं 'एवं' तदुचितान्वेषणप्रवृत्त्येति गाथार्थः॥४६॥ भावार्थदर्शनेन प्रकृतयोजनामाह-यत्पुनरनुष्ठानं 'एतद्वियुक्तम्' औचित्यान्वेषणादिशून्यमेकान्तेनैव भावशून्यमित्याज्ञानिरपेक्षतया 'तद्' अनुष्ठानं "विषयेऽपि' वीतरागादौ 'न तक' इति न द्रव्यस्तवः, कुत इत्याह-'भावस्तवाहेतुत्वात्' भावस्तवस्याकारणत्वेन, उचित इति यथाभूतो भावस्तवाङ्गं न, अप्रधानस्तु भवतीति गाथार्थः॥४७॥ भोगादिफलविशेषस्तु सांसारिक एवास्त्यतोऽपि-द्रव्यस्त
वात् सकाशाद् 'विषयभेदेन' स्तूयमानविशेषेण, तुच्छस्त्वसौ-भोगादिफलविशेषः, कस्माद् !, भवति प्रकारान्तरेMणापि-अकामनिर्जरादिना यत इति गाथार्थः॥४८॥
उचियाणुढाणाओ विचित्तजइजोगतुल्लमो एस । जंता कह दवथओ? तद्दारेणऽप्पभावाओ॥११४९॥ जिणभवणाइविहाणहारेणं एस होइ सुहजोगो।उचियाणुटाणं चिअतुच्छो जइजोगओणवरं ॥११५०॥ सवत्थ णिरभिसंगत्तणेण जइजोगमो महं होइ। एसो उ अभिस्संगा कत्थऽवि तुच्छेऽवि तुच्छो उ॥११५१॥3
जम्हा उ अभिस्संगोजीवं दूसेइ नियमओ चेव।तसिअस्स जोगो विसघारिअजोगतुल्लोत्ति ॥११५२॥ है जइणो अदूसिअस्सा हेआओ सबहा णिअत्तस्स । सुद्धो अउवादे एअकलको सबहा सो उ॥ ११५३ ॥
असुहतरंडुत्तरणप्पाओ दवत्थओऽसमत्थो । णइमाइसु इअरो पुण समत्तबाहुत्तरणकप्पो ॥ ११५४॥
Jain Education Interne
For Private & Personal Use Only
ww.jainelibrary.org