SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ श्रीपञ्चव. अनुयोगा नुज्ञा ४ ॥ १५७ ॥ Jain Education In जातमिह लोके मुद्गरन्धनाद्यपि बाह्यम्, आस्तां तावदन्यद्, यत एवं तत् सर्वे - कालादयः समुदिता एव हेतवः, सर्वस्य कार्यस्येति गाथार्थः ॥ ५१ ॥ अत्रापि प्रक्रमे तावत् स्वभाव इष्ट एवम् उक्तेन प्रकारेण ततो न दोषो 'नः' | अस्माकं, कर्म्मवादत्यागस्वभावाभ्युपगमरूपः, 'स पुनः स्वभावोऽत्र-प्रक्रान्ते विज्ञेयः किम्भूत इत्याह- भव्यत्वमेव - अनादिपारिणामिकभावलक्षणं चित्रं तु तदा तथापाकादियोग्यतयेति गाथार्थः ॥ ५२ ॥ 'तुल्यमेवैतं ' दित्याशङ्कापनोदायाहएवं एतेणं तुलं चिअ जइ उ सहजीवाणं । ता मोक्खोऽवि हु तुल्लो पावइ कालादभेएणं॥ १०५३ ॥ ण य तस्सेगंतेणं तहासहावस्स कम्ममाईहिं । जुज्जइ फले विसेसोऽभव्वाणवि मोक्खसंगं च ॥ १०५४॥ कम्माइ तस्सभावत्तणंपि नो तस्स तस्सभावत्ते । फलभेअसाहगं हंदि चिंतिअवं सुबुद्धी ॥ १०५५ ॥ अह देसणाइ णेवंसहावओ (मो) जं तओ अभवाणं । नो खलु मोक्खपसंगो कहं तु अन्नत्थ तं एवं? ॥१०५६ ॥ एतदपि भव्यत्वमेकान्तेन-सर्वथा तुल्यमेव-अविशिष्टमेव यदि तु सर्वजीवानां भव्यानामिष्यते ततो मोक्षोऽपि - तद्योग्यताफलरूपः 'तुल्यः प्राप्नोति' सदृश एवापद्यते, कथमित्याह - 'कालाद्यभेदेन' काललिङ्गक्षेत्राद्यभेदेनेति गाथार्थः ॥५३॥ न च 'तस्य' भव्यत्वस्यैकान्तेन - सर्वथा 'तथास्वभावस्य' तुल्यस्वभावस्य सतः 'कर्मादिभ्यः' कर्म्मकालपुरुषकारेभ्यो 'युज्यते' घटते फले विशेषः -- मोक्षाख्ये कालादिभेदलक्षणः, कुत इत्याह- अभव्यानामपि मोक्षसङ्गात्, तेषामेतत्स्वभावत्वेऽपि देशनादिभ्यः तद्विशेषापत्तेरिति गाथार्थः ॥ ५४ ॥ तत्तुल्यतायामपि कर्म्मादेस्तत्स्वभावत्वात् स फलभेद इति मोहनिरा For Private & Personal Use Only कालादे हैतुता भव्यत्व चित्रता ॥ १५७ ॥ www.jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy