________________
Jain Education
एतेन 'ज्ञातेन' उदाहरणेन चतुरिन्द्रियादयोऽवगन्तव्याः, एकेन्द्रियपर्यन्ता जीवाः, पश्चानुपूर्व्या चतुरिन्द्रियादिलक्षणयेति गाथार्थः ॥ ४१ ॥
तत्थ चउरिंदिआई जीवे इच्छंति पायसो सवे । एगिदिएसु उ बहुआ विप्पडिवन्ना जओ मोहा ॥ ६४५ ॥
तत्र चतुरिन्द्रियादीन् द्वीन्द्रियावसानान् जीवान् इच्छन्ति प्रायः सर्वेऽपि वादिनः, एकेन्द्रियेषु तु बहवो विप्रतिपन्नाः, यतो मोहाद्धेतोरिति गाथार्थः ॥ ४२ ॥ ततः किमित्याह
1
जीवत्तं तेसिं तउ जह जुज्जइ संपयं तहा वोच्छं । सिद्धंपि अ आहेणं संखेवेणं विसेसेणं ॥ ६४३ ॥ जीवत्वं 'तेषाम्' एकेन्द्रियाणां ततः यथा 'युज्यते' घटते साम्प्रतं तथा वक्ष्ये, सिद्धमपि चौघेन-सामान्येन, सङ्क्षेपेण विशेषेणेति गाथार्थः ॥ ४३ ॥
आह नणु तेसि दीसह दबिंदिअमो ण एवमेएसिं । तं कम्मपरिणईओ न तहा चउरिंदिआणं व ॥ ६४४ ॥
आह- ननु 'तेषां' बधिरादीनां दृश्यते 'द्रव्येन्द्रियं' निर्वृत्त्युपकरणलक्षणं, नैवमेतेषाम् - एकेन्द्रियाणाम्, अत्रोत्तरमाह'तद्' द्रव्येन्द्रियं कर्म्मपरिणतेः कारणात् न तथा तिष्ठत्येव, चतुरिन्द्रियाणामिव, तथाहि - चतुरिन्द्रियाणां श्रोत्रद्रव्येन्द्रि यमपि नास्ति, अथ च ते जीवा इति गाथार्थः ॥ ४४ ॥
मंसंकुरो इव समाणजाइरूवंकुरोवलंभाओ । पुढवीविदुमलवणोवलादओ हुंति सच्चित्ता ॥ ६४५ ॥
national
For Private & Personal Use Only
कायानां जीवत्वं
www.jainelibrary.org