SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ Jain Education एतेन 'ज्ञातेन' उदाहरणेन चतुरिन्द्रियादयोऽवगन्तव्याः, एकेन्द्रियपर्यन्ता जीवाः, पश्चानुपूर्व्या चतुरिन्द्रियादिलक्षणयेति गाथार्थः ॥ ४१ ॥ तत्थ चउरिंदिआई जीवे इच्छंति पायसो सवे । एगिदिएसु उ बहुआ विप्पडिवन्ना जओ मोहा ॥ ६४५ ॥ तत्र चतुरिन्द्रियादीन् द्वीन्द्रियावसानान् जीवान् इच्छन्ति प्रायः सर्वेऽपि वादिनः, एकेन्द्रियेषु तु बहवो विप्रतिपन्नाः, यतो मोहाद्धेतोरिति गाथार्थः ॥ ४२ ॥ ततः किमित्याह 1 जीवत्तं तेसिं तउ जह जुज्जइ संपयं तहा वोच्छं । सिद्धंपि अ आहेणं संखेवेणं विसेसेणं ॥ ६४३ ॥ जीवत्वं 'तेषाम्' एकेन्द्रियाणां ततः यथा 'युज्यते' घटते साम्प्रतं तथा वक्ष्ये, सिद्धमपि चौघेन-सामान्येन, सङ्क्षेपेण विशेषेणेति गाथार्थः ॥ ४३ ॥ आह नणु तेसि दीसह दबिंदिअमो ण एवमेएसिं । तं कम्मपरिणईओ न तहा चउरिंदिआणं व ॥ ६४४ ॥ आह- ननु 'तेषां' बधिरादीनां दृश्यते 'द्रव्येन्द्रियं' निर्वृत्त्युपकरणलक्षणं, नैवमेतेषाम् - एकेन्द्रियाणाम्, अत्रोत्तरमाह'तद्' द्रव्येन्द्रियं कर्म्मपरिणतेः कारणात् न तथा तिष्ठत्येव, चतुरिन्द्रियाणामिव, तथाहि - चतुरिन्द्रियाणां श्रोत्रद्रव्येन्द्रि यमपि नास्ति, अथ च ते जीवा इति गाथार्थः ॥ ४४ ॥ मंसंकुरो इव समाणजाइरूवंकुरोवलंभाओ । पुढवीविदुमलवणोवलादओ हुंति सच्चित्ता ॥ ६४५ ॥ national For Private & Personal Use Only कायानां जीवत्वं www.jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy