________________
श्रीपञ्चव. कथितेऽपि सत्यनवगतकायत्रतार्थ च, अपरीक्ष्याधिगतेऽपि नोपस्थापयेतेष्विति गाथार्थः॥ ३७॥ एतदेव भावयति- कायानां उपस्थाप। एगिदियाइ काया तेसिं (फरिसणभावे) सेसिंदिआणऽभावेऽवि। बहिराईणवणेअं सोत्ताइगमेऽवि जीवत्तं जीवत्वं नावस्तु ३
एकेन्दियादयः कायाः, तेषां स्पर्शनभाव एव 'शेषेन्द्रियाणां' रसनादीनामभावेऽपि बधिरादीनामिव ज्ञेयम् , आदि॥१०३॥ शब्दादन्धादिपरिग्रहः, श्रोत्रादिविगमेऽपि जीवत्वं, तथा कर्मविपाकादिति गाथार्थः ॥ ३८॥ तथा च
जइ णाम कम्मपरिणइवसेण बहिरस्स सोअमावरिअं।
तयभावा सेसिंदिअभावे सो किंनु अजीवो ? ॥ ६३९॥ 8| यदि नाम कर्मपरिणतिवशेन बधिरस्य जन्तोः श्रोत्रमावृत्तं, 'तदभावात्' श्रोत्राभावात् शेषेन्द्रियभावे सति 'असौ: बधिरः किं नु अजीवः ?, जीव एवेति गाथार्थः॥ ३९॥ तथा
बहिरस्स य अंधस्स य उवहयघाणरसणस्स एमेव । सइ एगंमिवि फासे जीवत्तं हंत ! किमजुत्तं? ॥६४०॥ PI बधिरस्य चान्धस्य च, किंविशिष्टस्येत्याह-उपहतघ्राणरसनस्य, 'एवमेव' यथा बधिरस्य, सत्येकस्मिन्नपि स्पर्शने जीवत्वं ॥१०॥
हन्त ! किमयुक्तम् ?, हन्त ! सम्प्रेषणे, नैवायुक्तमिति गाथार्थः ॥ ४०॥ एएणं नाएणं चरिंदिअमाइओऽवगंतवा । एगिदिअपजंता जीवा पच्छाणुपुवीए ॥ ६४१ ॥
GRAHASY
Jain Education Intern
For Private & Personal Use Only
linelibrary and