SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ श्रीपञ्चव. कथितेऽपि सत्यनवगतकायत्रतार्थ च, अपरीक्ष्याधिगतेऽपि नोपस्थापयेतेष्विति गाथार्थः॥ ३७॥ एतदेव भावयति- कायानां उपस्थाप। एगिदियाइ काया तेसिं (फरिसणभावे) सेसिंदिआणऽभावेऽवि। बहिराईणवणेअं सोत्ताइगमेऽवि जीवत्तं जीवत्वं नावस्तु ३ एकेन्दियादयः कायाः, तेषां स्पर्शनभाव एव 'शेषेन्द्रियाणां' रसनादीनामभावेऽपि बधिरादीनामिव ज्ञेयम् , आदि॥१०३॥ शब्दादन्धादिपरिग्रहः, श्रोत्रादिविगमेऽपि जीवत्वं, तथा कर्मविपाकादिति गाथार्थः ॥ ३८॥ तथा च जइ णाम कम्मपरिणइवसेण बहिरस्स सोअमावरिअं। तयभावा सेसिंदिअभावे सो किंनु अजीवो ? ॥ ६३९॥ 8| यदि नाम कर्मपरिणतिवशेन बधिरस्य जन्तोः श्रोत्रमावृत्तं, 'तदभावात्' श्रोत्राभावात् शेषेन्द्रियभावे सति 'असौ: बधिरः किं नु अजीवः ?, जीव एवेति गाथार्थः॥ ३९॥ तथा बहिरस्स य अंधस्स य उवहयघाणरसणस्स एमेव । सइ एगंमिवि फासे जीवत्तं हंत ! किमजुत्तं? ॥६४०॥ PI बधिरस्य चान्धस्य च, किंविशिष्टस्येत्याह-उपहतघ्राणरसनस्य, 'एवमेव' यथा बधिरस्य, सत्येकस्मिन्नपि स्पर्शने जीवत्वं ॥१०॥ हन्त ! किमयुक्तम् ?, हन्त ! सम्प्रेषणे, नैवायुक्तमिति गाथार्थः ॥ ४०॥ एएणं नाएणं चरिंदिअमाइओऽवगंतवा । एगिदिअपजंता जीवा पच्छाणुपुवीए ॥ ६४१ ॥ GRAHASY Jain Education Intern For Private & Personal Use Only linelibrary and
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy