SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ -2961 कायानां जीवत्वं C श्रीपञ्चव. भूमीखयसाभाविअसंभवओ दडुरो व जलमुत्तं । अहवा मच्छोव सभाववोमसंभूअपायाओ ॥ ६४६ ॥ उपस्थाप आहाराओ अणलो विद्धिविगारोवलंभओ जीवो। नावस्तु ३ अपरप्पेरिअतिरिआणिअमिअदिग्गमणओ अनिलो ॥ ६४७ ॥ ॥१०४॥ जम्मजराजीवणमरणरोहणाहारदोहलामयओ। रोगतिगिच्छाईहि अ नारिव सचेअणा तरवो ॥६४८॥ मांसाङ्कर इत्र मपादिः समानजातीयरूपाङ्करोपलम्भात् कारणात् पृथिवी विदुमलवणोपलादयः पार्थिवा भवन्ति सचित्ता इति प्रयोगगाथार्थः, प्रयोगस्तु संस्कृत्य कर्तव्य इति ॥ ४५ ॥ भूमिखातस्वाभाविकसम्भवाद्धेतोदईरव जलमुक्तं, सचित्तमिति वर्तते, अथवा मत्स्यवत्सचित्तं जल मुक्तं, स्वभावेन व्योमसम्भूतस्य पातात् कारणादिति गाथार्थः ॥४६॥ | आहाराद्धेतोरनलो जीव इति योगः, तथा वृद्धिविकारोपलम्भादिति, अपरप्रेरिततिर्यगनियमितदिग्गमनतश्चानिल इत्य| निलोऽपि जीवः, पुरुषाश्वौ दृष्टान्ताविति गाथार्थः॥४७॥ ॥ जन्मजराजीवनमरणरोहणाहारदौहुंदामयात् कारणात् रोगचिकित्सादिभ्यश्च नारीवत् सचेतनास्तरव इति गाथार्थः॥४८॥ इय(ह) एवमासां गाथानामशरगमनिका, प्रयोगा स्त्वेवं द्रष्टव्याः-चेतना विद्रुमलवणोपलादयः स्वाश्रयस्थाः पृथिवी विकाराः, समानजातीयाङ्कुरोत्पत्तिमत्त्वात् , अर्शो विकाहराकरवत् , शेषाश्चाभ्रपटलाञ्जनहरितालमनःशिलाशुद्धपृथ्वीशर्कराप्रभृतयः सचेतनाः पृथिवी विकारत्वाद्विद्रुमलवणादि-| वत्, पूर्वप्रमाणेन दृष्टान्तस्य प्रसाधितत्वात् । तथा चेतना आपः,क्वचित्खातभूमिस्वाभाविकसम्भवाद्द१रवत् , क्वचिदिति ॥१०४॥ Jan Education Inted For Private & Personal Use Only D ow.jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy