________________
-2961
कायानां जीवत्वं
C
श्रीपञ्चव. भूमीखयसाभाविअसंभवओ दडुरो व जलमुत्तं । अहवा मच्छोव सभाववोमसंभूअपायाओ ॥ ६४६ ॥ उपस्थाप
आहाराओ अणलो विद्धिविगारोवलंभओ जीवो। नावस्तु ३
अपरप्पेरिअतिरिआणिअमिअदिग्गमणओ अनिलो ॥ ६४७ ॥ ॥१०४॥
जम्मजराजीवणमरणरोहणाहारदोहलामयओ। रोगतिगिच्छाईहि अ नारिव सचेअणा तरवो ॥६४८॥
मांसाङ्कर इत्र मपादिः समानजातीयरूपाङ्करोपलम्भात् कारणात् पृथिवी विदुमलवणोपलादयः पार्थिवा भवन्ति सचित्ता इति प्रयोगगाथार्थः, प्रयोगस्तु संस्कृत्य कर्तव्य इति ॥ ४५ ॥ भूमिखातस्वाभाविकसम्भवाद्धेतोदईरव जलमुक्तं, सचित्तमिति वर्तते, अथवा मत्स्यवत्सचित्तं जल मुक्तं, स्वभावेन व्योमसम्भूतस्य पातात् कारणादिति गाथार्थः ॥४६॥ | आहाराद्धेतोरनलो जीव इति योगः, तथा वृद्धिविकारोपलम्भादिति, अपरप्रेरिततिर्यगनियमितदिग्गमनतश्चानिल इत्य| निलोऽपि जीवः, पुरुषाश्वौ दृष्टान्ताविति गाथार्थः॥४७॥ ॥ जन्मजराजीवनमरणरोहणाहारदौहुंदामयात् कारणात् रोगचिकित्सादिभ्यश्च नारीवत् सचेतनास्तरव इति गाथार्थः॥४८॥ इय(ह) एवमासां गाथानामशरगमनिका, प्रयोगा
स्त्वेवं द्रष्टव्याः-चेतना विद्रुमलवणोपलादयः स्वाश्रयस्थाः पृथिवी विकाराः, समानजातीयाङ्कुरोत्पत्तिमत्त्वात् , अर्शो विकाहराकरवत् , शेषाश्चाभ्रपटलाञ्जनहरितालमनःशिलाशुद्धपृथ्वीशर्कराप्रभृतयः सचेतनाः पृथिवी विकारत्वाद्विद्रुमलवणादि-|
वत्, पूर्वप्रमाणेन दृष्टान्तस्य प्रसाधितत्वात् । तथा चेतना आपः,क्वचित्खातभूमिस्वाभाविकसम्भवाद्द१रवत् , क्वचिदिति
॥१०४॥
Jan Education Inted
For Private & Personal Use Only
D
ow.jainelibrary.org