________________
ज्ञायां
श्रीपञ्चव. भणित्वा 'एनम्' अभ्युद्यतविहारं प्रथम' लेशोद्देशेन' सङ्केपेण 'पृष्ठतः' ऊर्ध्वं वक्ष्ये द्वारानुपात्येव, प्रस्तुतमित्यर्थः, अव्युच्छि अनुयोगा- सम्यक्' सिद्धान्तनीत्याऽभ्युद्यतं मरणमिति गाथार्थः ॥ ७१ ॥ तत्र द्वारगाथामाह
त्तिचिस्तवपरिअवोच्छित्तीमण पंच तुलण उवगरणमेव परिकम्मो ।
न्तादि तवसत्तसुएगत्ते उवसग्गसहे अ वडरुक्खे ॥ १३७१ ॥ दारगाहा ॥ ॥१९॥
अव्यवच्छित्तिमनः प्रयुङ्क्ते, तथा पञ्चानामाचार्यादीनां तुलना स्वयोगविषया, उपकरणमेवेति वक्तव्यम् , उचित परिकर्म-इन्द्रियादिजयः, तपःसत्त्वश्रुतैकत्वेषूपसर्गसहश्चेति पश्च भवन्तीत्यर्थः भावनाः, 'वटवृक्ष' इत्यपवादात्तदधःप्रति
पद्यत इति गाथार्थः ॥ ७१ ॥ व्यासार्थमाहहूँ सो पुवावरकाले जागरमाणो उ धम्मजागरि। उत्तमपसत्थझाणो हिअएण इमं विचिंतेइ ॥ १३७२ ॥
अणुपालिओ उदीहोपरिआओ वायणा तहा दिण्णा। णिप्फाइआय सीसा मझं किं संपयं जुत्तं?१३७३॥ किंणु विहारेणऽब्भुजएण विहरामऽणुत्तरगुणेणं। आऊ अब्भुज्जयसासणेण विहिणाअणुमरामि॥१३७४॥
॥१९६॥ पारद्धावोच्छित्तीइण्हि उचिअकरणा इहरहा उ। विरसावसाणओणो इत्थंदारस्स संपाओ॥१३७५॥दारं 81 'स' गणी वृद्धः सन् पूर्वापरकाले सुप्तः सुप्तोत्थितो वा रात्री जाग्रत् धर्मजागरिकां-धर्मचिन्तां कुर्वन्नित्यर्थः
HAMARRIAGRA
Jan Education Interie
For Private & Personal Use Only
VMww.jainelibrary.org