SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ | काइयमाइयजोगं काउं घित्तूण पत्तए ताहे । डंडं च संजयं तो गुरुपुरओ ठाउमुवउत्तो ॥२८७॥3 संदिसह भणंति गुरुं उवओग करेमु तेणऽणुण्णाया। उवओगकरावणिकरेमि उस्सग्गमिच्चाइ ॥२८८॥3 अह कड्डिऊण सुत्तं अक्खलियाइगुणसंजुअं पच्छा । चिटुंति काउसग्गं चिंतंति अतत्थ मंगलगं ॥ २८९॥ । कायिकादिव्यापारं कृत्वा गृहीत्वा पात्रे ततः-प्रतिग्रहमात्रकरूपे दण्डकं च संयतम्-असम्भ्रान्तं ततः गुरुपुरतः स्थित्वोपयुक्ताः सन्तः ॥८७॥ किमित्याह-'संदिसहेति भणन्ति गुरुं, किमित्याह-उपयोगं कुर्म इति, तेनगुरुणा अनुज्ञाताः सन्तः, किमित्याह-उपयोगकारणं कुर्मः कायोत्सर्गमित्यादि ॥ ८८ ॥ ततः किमित्याह-'अहे'त्यादि, 'अथाकृष्य' अनन्तरं पठित्वा 'सूत्र' 'उवयोगकरावणियं करेमि काउस्सग्गं अण्णत्थ ऊससिएण' मित्यादि 'अस्खलितादि-17 गुणयुक्तं' अस्खलितममिलितमित्यादि, पश्चात् ततः तिष्ठन्ति 'कायोत्सर्ग मिति कायोत्सर्गेण 'सुपां सुप' इति वचनात् , चिन्तयति च 'तत्र' कायोत्सर्गे 'मङ्गलकं' पञ्चनमस्कारमिति गाथात्रयार्थः ॥ ८९॥ तप्पुव्वयं जयत्थं अन्ने उ भणंति धम्मजोगमिणं । गुरुबालवुड्डसिक्खगरेसिंमि न अप्पणो चेव ॥२९॥ ___ 'तत्पूर्वकं नमस्कारपूर्वकं यदर्थं तच्च चिन्तयंति, सम्यगनालोचितग्रहणप्रतिषेधात् , अन्ये त्वाचार्या इत्थमभिदधतिधर्मयोगमेनं, चिन्तयंतीति वत्तते, किंविशिष्टमित्याह-गुरुबालवृद्धशिष्यकरेषे-एतदर्थ नियाजमहं प्रवृत्तो नात्मन एवार्थमिति गाथार्थः ॥ ९॥ पञ्चव.९ Jain Education Interne For Private & Personal Use Only W ww.jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy