SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ Carte श्रीपञ्चवचिंतित्तु तओ पच्छा मंगलपुव्वं भणंति विणयणया। संदिसहत्ति गुरूविअलाभोत्ति भणाइ उवउत्तो २९१ भिक्षेाधिप्रतिदिन । चिन्तयित्वा ततः पश्चात् 'मङ्गलपूर्व' नमस्कारपूर्वकं भणन्ति विनयनताः-अभिदधत्यर्द्धावनताः, किमित्याहक्रिया २ 'संदिसते'त्यादि, संदिशत यूयं, गुरुरपि च लाभ इति भणति, कालोचितानुकूलानपायित्वाद्, उपयुक्तो-निमित्ते ॥४९॥ असम्भ्रान्त इति गाथार्थः ॥ ९१॥ कह घेत्थिमोत्ति पच्छा सविसेसणया भणंति ते सम्म।आह गुरुवि तहत्तिअजह गहिअं पुव्वसाहहिं २९२|| | ततः कथं ग्रहीष्याम इति-एवं पश्चात् सविशेषनताः सन्तो भणन्ति ते साधवः सम्यक्, आह गुरुरपि तथेति, अस्यैव भावार्थमाह-यथा गृहीतं पूर्वसाधुभिः इति, अनेन गुरोरसाधुप्रायोग्यभणनप्रतिषेधमाहेति गाथार्थः ॥ ९२॥ आवस्सियाएँ जस्स य जोगोत्ति भणित्तु ते तओ णिति । निकारणे न कप्पइ साहणं वसहि निग्गमणं २९३ । ___ 'आवश्यक्या' उक्तलक्षणया यस्य च योग इति भणित्वा 'ते' साधवः ततः-तदनन्तरं निर्गच्छन्ति वसतेः, किमित्येलातदेवमित्यत्राह-निष्कारणे न कल्पते साधूनां वसतेर्निर्गमनं, तत्र दोषसम्भवादिति गाथार्थः ॥ ९३ ॥ तथा| गुरुणा अपेसियाणं गुरुसंदिट्रेण वावि कजंमि। तह चेव कारणमिवि न कप्पई दोससब्भावा ॥ २९ ॥ ॥ ४९ ॥ __ 'गुरुणा' आचार्येण अप्रेषिताना सतां गुरुसन्दिष्टेन वाऽपि ज्येष्ठार्यादिना कार्ये-सूक्ष्मश्रुतचिन्तनिकादौ गुरोः, तथैव | कारणेऽपि-भिक्षाटनादौ न कल्पते वसतिनिर्गमनं, 'दोषसद्भावात्' स्वातव्येण मार्गातिक्रमादिति गाथार्थः ॥ ९४ ॥ PEOCOMORROC3%A4%9550% Jain Education inte सा For Private & Personal Use Only A w w.jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy