SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ श्रीपञ्चव. प्रतिदिन क्रिया २ ॥ ४८ ॥ Jain Education Intern इति, गुप्तो वा उपध्यर्थं स्वयं दह्येत ह्रियेत वा स्वयमेव, यच्च तेन विना आज्ञाविराधनाऽसंयमादि तच्च प्राप्नोति निक्षि'गहिएण पुण पडिग्गहेणं वेंटियं गहाय बाहिरकप्पं उवरिछोढुं ताहे वच्चइ' इति गाथार्थः ॥ ८४ ॥ वर्षाकाले त्वनिक्षिप्तेऽपि न दोष इत्येतदाह पन्, वासासु णत्थि अगणी णेव अ तेणा उ दंडिआ सत्था । तेण अबंधण ठवणा एवं पडिलेहणा पाए ॥ २८५॥ 'पडिलेहणा पमजण 'त्ति दारं गयं ॥ वर्षासु नास्त्यग्निः जलबाहुल्यात्, नैव स्तेना अपि, निस्सरणोपायाभावाद्, दण्डिकाः स्वस्थाः बठसामग्र्यभावेन कारणेन एतदेवं, तेनाबन्धनोपधेः स्थापना पात्रस्य, प्रकृतनिगमनायाह- 'एवम्' उक्तप्रकारा प्रत्युपेक्षणा पात्र इति गाथार्थः ॥ ८५ ॥ मूलप्रतिद्वारगाथायां कात्र्येन व्याख्यातं प्रत्युपेक्षणाद्वारं, साम्प्रतं भिक्षाद्वारव्याचिख्यासुराह कयजोगसमायारा उवओगं कायजोग (काउ गुरु) समीवंमि । आवसियाए णिती जोगेण य भिक्खणट्टाए ॥ २८६ ॥ कृतयोगसमाचाराः - कृतकायिकादिव्यापारा इत्यर्थः उपयोगं - कालोचितप्रशस्तव्यापारलक्षणं कृत्वा गुरुसमीपे - आचार्यसन्निधौ आवश्यक्या-साधुक्रियाभिधायिन्या हेतुभूतया निर्गच्छन्ति वसतेरिति गम्यते, योगेन च -यस्य योग इत्येवंवचनलक्षणेन भिक्षार्थमिति गाथासमुदायार्थः ॥ ८६ ॥ अवयवार्थं त्वाह For Private & Personal Use Only पात्रादीनां बन्धनधर णेतराणि ॥ ४८ ॥ www.jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy