SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ Jain Education Intern द्यते हि सावस्था, देशकालामयान् प्रति । यस्यामकार्य कार्य स्यात्, कर्म्मकार्य च वर्जयेद् ||१||” इति गाथार्थः ॥८१॥ उक्तमानुषङ्गिकं, प्रकृतमाह विंटिअ बंधणधरणे अगणी तेणे अ दंडिअक्खोहे । उउबद्धधरणबंधण वासासु अबंधणे ठवणा ॥८२॥ विष्टिकावन्धनमिति प्रत्युपेक्ष्योपधिं कार्य, धारणं च पात्रस्य, 'तं च रयत्ताणंपि संवलित्ता धारिजइ न निक्खिप्पइ' किमित्येतदेवमित्याह- अग्नौ स्तेने दण्डिकक्षोभे च दोषसम्भवात्, अन्यादयश्च प्राय ऋतुबद्धे भवन्ति, न वर्षाकाले, इत्यत आह-ऋतुबद्धे धारणबन्धने, धारणं पात्रस्य बन्धनं तूपधेः, वर्षास्वबन्धनोपधेः स्थापना च पात्रस्य, अन्ये त्वाहुः - 'ठवणा य पुण मत्तयस्से'ति गाथा समुदायार्थः ॥ ८२ ॥ अवयवार्थं वाह रयताण भाणधरणं उउबद्धे निक्खिविज्जवासासु । अगणी तेणभए वा रजक्खोभे विराहणया ॥ २८३ ॥ रजस्त्राणभाजनधरणं ऋतुबद्धे कुर्यात्, निक्षिपेद्वर्षासु भाजनमपि, अधारणे दोषमाह - अग्नौ स्तेनभये राज्यक्षोभे वा विराधना संयमात्मनोर्भवतीति गाथार्थः ॥ ८३ ॥ तथा चाहपरिगलमाणो हीरेज डहणभेआ तहेव छक्काया । तो असयं उज्झे हीरिज व जं च तेण विणा ॥ २८४ ॥ परिगलन् ह्रियैतोपधिरिति गम्यते, दहनभेदावित्युपधिपात्रयोः स्यातां तथैव षङ्कायास्तव्यापृततया सम्भ्रान्तनिर्गमन For Private & Personal Use Only Swww.jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy