SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ श्रीपञ्चव. न य सामाइअमेअं बाहइ भेअगहणेऽवि सवत्थ। समभावपवित्तिनिवित्तिभावओ ठाणगमणं व ॥५२६॥ सामायिके प्रतिदिन| न च सामायिकमेतत् नमस्कारसहितादि बाधते अशनादिभेदग्रहणेऽपि सति, कुतः?, सर्वत्राशनादौ समभावेनैव आकाराक्रिया २ भाव: या २६ प्रवृत्तिनिवृत्तिभावात् स्थानगमनवत्, तथाहि-स्थाननिवृत्त्या भिक्षाटनादौ गच्छतोऽपि मध्यस्थस्य न सामायिकबाधा, अन्यथा तदभावप्रसङ्गात्, सर्वत्र युगपत्प्रवृत्त्यसम्भवादिति गाथार्थः ॥२६॥ उभयाभावेऽवि कुओऽवि अग्गओ हंदि एरिसो चेव। तकाले तब्भावो चित्तखओवसमओ णेओ॥५२७॥ ॥न व्याख्या ॥ पञ्चमपञ्चाशकगतैषाऽपि तव्याख्या चैवं तत्र-ननु यद्यपि सामायिक सुभटाध्यवसायतुल्यं तथापि कस्यापि प्राणिनः कालान्तरे तस्य प्रतिपात। सम्भवति इत्यतः तदपि सापवादमेव कर्तुं युक्तमत्रोत्तरमाह-'उभयेत्यादि, 'उभयस्य' सुभटदृष्टान्तापेक्षया तु मरणरिपुविजयलक्षणस्य द्वयस्याभावः-असत्ता उभयाभावस्तत्रापि, आस्तो तभ्रंसे, 'कुतोऽपि' कस्मादपि परिषहानीकभयादेः 'अप्रतः' पुरतः |सामायिकप्रतिपत्तेरनन्तरं तत्पालनावसरे सुभटपक्षे तु संग्रामकाल इत्यर्थः, 'हन्दी' त्युपप्रदर्शने, 'ईदृश एवं' मर्तव्यं भाववैरिविजयो वा विधेय माइत्येवंविध एव, न पुनरपवादाभिमुखस्तद्भाव इति योगः, कदेत्याह-'तत्काले' सामायिकप्रतिपत्तिकाले सुभटपक्षे तु संग्रामाभ्युपगमकाले, ता॥८७॥ कोऽसावित्याह-'तद्भावः' सामायिकप्रतिपत्तिपरिणामोऽन्यत्र तु सुभटाध्यवसायः, कथमेतदेवमित्याह-'चित्रक्षयोपशमतः' कमक्षयोपVIशमवैचिच्यात् 'ज्ञेयो' ज्ञातव्यः, एवंविधो हि तस्य क्षयोपशमो भवति यतोऽवश्यप्राप्तव्यमनोभङ्गस्वेऽपि साधुसुभटस्यादावुक्त एव भावा । भवतीति गाथार्थः ॥ २६ ॥ २७ ॥ For Private & Personal Use Only Www.jainelibrary.org Jan Education Inter
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy