________________
EX
आकारणयोजनादि
--
यस्स कप्पइ, अह धाराए छुभइ मणागपि न कप्पइ, पारिट्ठावणियागारो उ लेसओ भणिओ एव इति वृद्धसम्प्रदायः, कृतं प्रसङ्गेन, प्रकृतं प्रस्तुमः-आह-इह आकारा एव किमर्थमित्याहवयभंगे गुरुदोसो थेवस्सवि पालणा गुणकरी ।गुरुलाघवं च नेअंधम्मम्मि अओ उ आगारा ॥१२॥
व्रतभङ्गो गुरुदोषः भगवदाज्ञाविराधनात्, स्तोकस्यापि पालना व्रतस्य गुणकारिणी च, विशुद्धकुशलपरिणामरूपत्वाद्, गुरु लाघवं च विज्ञेयं धर्म, एकान्तग्रहस्य प्रभूतापकारित्वेनाशोभनत्वात्, यत एतदेवमतः-अस्मात् कारणादाकारा इति गाथार्थः ॥ १२॥ एतदेव समर्थयतिजहगहिअपालणंमी अपमाओ सेविओ धुवं होइ ।सो तह सेविजंतो वडइ इअरं विणासेइ ॥ १३॥ | यथागृहीतपालने विशुद्धभावतया अप्रमादः सेवितो ध्रुवं भवति कियानपि, स 'तथा' यथागृहीतपालनेन सेव्यमानः सन् वर्द्धते, 'इतरं' प्रमादं विनाशयतीति गाथार्थः ॥ १३॥ अब्भत्थो अपमाओ तत्तो मा होज्ज कहवि भंगोत्तिभंगे आणाईआ तओ असवे अणत्थति ॥ १४ ॥ ___ अभ्यस्तश्च प्रमादः संसारे पर्यटता, 'ततः' प्रमादात् मा भूत् कथमपि भङ्ग इति, अभ्यासातिशयादित्यर्थः, भने आ|ज्ञादयो भवन्ति, 'ततश्च'आज्ञादेः सर्वेऽनर्थाः जन्मादय इति गाथार्थः॥१४॥ एवं पमाइणो कह पवजा होइ ? चरणपरिणामा। नय तस्सत्ताणंतरमेव पमाओ खयं जाइ ॥१५॥
-
पाव.१५
रगड
Jain Education internal
For Private & Personal Use Only
काwww.jainelibrary.org