________________
श्रीपञ्चव. प्रतिदिन
क्रिया २
AGAR
॥८५॥
एवं प्रमादिनो-नमस्कारसहिताद्यपरिपालनायुक्तस्य कथं प्रत्रज्या भवति?, ननु तस्य गुर्वप्रमादपरिपालनीया प्रवज्यै
सामायिके वायुक्तेति पराभिप्रायमाशङ्कयाह- चरणपरिणामात् प्रव्रज्या भवति, न च 'तत्सत्तानन्तरमेव' चरणपरिणामसत्तानन्त
आकारा
भाव: रमेव प्रमादः क्षयं याति-निर्मूलतो न भवत्येवेति गाथार्थः ॥ १५॥ किमित्यत आहजमणाइभवब्भत्थो तस्सेव खयत्थमुजएणेह । जहगहिअपालणेणं अपमाओ सेविअवोत्ति ॥ १६ ॥ | यदनादिभवाभ्यस्तोऽसौ अतस्तस्यैव-प्रमादस्य क्षयार्थमुद्यतेनेह यथागृहीतपालनेन हेतुभूतेनाप्रमादो नियमभावी PI'सेवितव्यः' पालनीय इति गाथार्थः ॥ १६ ॥ पराभिप्रायमाह
एवं सामइअंपिहु सागारं निअमओ गहेयव्वं । सइ तम्मि निरागारे किंवा एएण कजंति ? ॥ १७ ॥ CI नन्वेवं सामायिकमपि साकारं नियमतो ग्रहीतव्यं, तस्यापि प्रत्याख्यानत्वादेव, तस्मिन् महत्तरेऽनाकारे किंवा अनेने-14
त्वरेण नमस्कारसहितादिना साकारेण ?, न मूलत एव वा कार्यमिति गाथार्थः ॥ १७॥ अथोत्तरमाह
समभावेच्चिअ जंतं जायइ सव्वत्थ आवकहिअंच। तो तत्थ न आगारा पन्नत्ता वीअरागेहि ॥ १८ ॥ ला समभाव एव 'तत्'सामायिकं यस्माद् जायते, 'सर्वत्र' सर्वेषु पदार्थेषु समभावे, तथा यावत्कथिकं च तत् , ततः तत्र-||
॥८५॥ *सामायिके नाकाराः प्रज्ञप्ता वीतरागैः, तथाविवेकरूपत्वादिति गाथार्थः ॥ १८॥ एतदेव प्रकटयन्नाह
खलु निरभिस्संगं समयाए सबभावविसयं तु । कालावहिम्मिवि परं भंगभया णावहित्तेण ॥ १९ ॥
*
*
Jain Education Inter
For Private & Personal Use Only
S
w.jainelibrary.org
*