SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ श्रीपञ्चव. प्रतिदिन क्रिया २ AGAR ॥८५॥ एवं प्रमादिनो-नमस्कारसहिताद्यपरिपालनायुक्तस्य कथं प्रत्रज्या भवति?, ननु तस्य गुर्वप्रमादपरिपालनीया प्रवज्यै सामायिके वायुक्तेति पराभिप्रायमाशङ्कयाह- चरणपरिणामात् प्रव्रज्या भवति, न च 'तत्सत्तानन्तरमेव' चरणपरिणामसत्तानन्त आकारा भाव: रमेव प्रमादः क्षयं याति-निर्मूलतो न भवत्येवेति गाथार्थः ॥ १५॥ किमित्यत आहजमणाइभवब्भत्थो तस्सेव खयत्थमुजएणेह । जहगहिअपालणेणं अपमाओ सेविअवोत्ति ॥ १६ ॥ | यदनादिभवाभ्यस्तोऽसौ अतस्तस्यैव-प्रमादस्य क्षयार्थमुद्यतेनेह यथागृहीतपालनेन हेतुभूतेनाप्रमादो नियमभावी PI'सेवितव्यः' पालनीय इति गाथार्थः ॥ १६ ॥ पराभिप्रायमाह एवं सामइअंपिहु सागारं निअमओ गहेयव्वं । सइ तम्मि निरागारे किंवा एएण कजंति ? ॥ १७ ॥ CI नन्वेवं सामायिकमपि साकारं नियमतो ग्रहीतव्यं, तस्यापि प्रत्याख्यानत्वादेव, तस्मिन् महत्तरेऽनाकारे किंवा अनेने-14 त्वरेण नमस्कारसहितादिना साकारेण ?, न मूलत एव वा कार्यमिति गाथार्थः ॥ १७॥ अथोत्तरमाह समभावेच्चिअ जंतं जायइ सव्वत्थ आवकहिअंच। तो तत्थ न आगारा पन्नत्ता वीअरागेहि ॥ १८ ॥ ला समभाव एव 'तत्'सामायिकं यस्माद् जायते, 'सर्वत्र' सर्वेषु पदार्थेषु समभावे, तथा यावत्कथिकं च तत् , ततः तत्र-|| ॥८५॥ *सामायिके नाकाराः प्रज्ञप्ता वीतरागैः, तथाविवेकरूपत्वादिति गाथार्थः ॥ १८॥ एतदेव प्रकटयन्नाह खलु निरभिस्संगं समयाए सबभावविसयं तु । कालावहिम्मिवि परं भंगभया णावहित्तेण ॥ १९ ॥ * * Jain Education Inter For Private & Personal Use Only S w.jainelibrary.org *
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy