SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ LOCALCCALCCAMERASACREASES तहय अलक्खणगिहवासजोगओ दुट्ठसंगयाओ ।तह चेव ठिइनिबंधणविरुद्धभत्तोवभोगाओ ॥६८०॥ जोगिअवस्थाईओ अजिन्नभोगाओँ कुविआराओ। असुहज्झवसाणाओ अजोग्गठाणे विहाराओ ॥ ६८१ ॥ है तय विरुद्धकहाओ पयडं वित्तवइणोऽवि लोगम्मि। पावंति वित्तणासं तहा तहाऽकुसलजोएणं ॥ ६८२॥ सुस्सामिगाइओ पुण तहा तहा तप्पभावजोएणं । वढिति वित्तमणहं सुहा वहं उभयलोगम्मि ॥६८३॥ एमेव भाववित्तं हंदि चरित्तंपि निअमओ णेअं। इत्थं सुसामिजणगेहमाइतुल्ला उ गुरुमाई ॥६८४॥ एएसि पभावेणं विसुद्धठाणाण चरणहेऊणं । निअमादेव चरित्तं वड्डइ विहिठा(से)वणपराणं ॥६८५॥ वित्तंमि सामिगाईसु नवर विभासावि दिवजोएण।आणाविराहणाओआराहणाओं ण उ एत्थ ॥६८६॥3 गुरुमाइसुजइअवं एसा आणत्ति भगवओजेणं । तन्भंगे खलु दोसा इअरंमि गुणोउ नियमेण ॥६८७॥ तम्हा तित्थयराणं आराहतो विसुद्धपरिणामो। गुरुमाइएसु विहिणा जइज चरणट्टिओ साहू ॥६८८॥ यथा प्राप्तमपि 'वित्तम्' ऐश्वर्य 'विपुलमपि' महदपि कथंचिदैवयोगेन वित्तपतनः प्राप्नुवन्ति वित्तविनाशमिति । पञ्चष. १९ Jain Education Internet For Private & Personal Use Only www.jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy