________________
श्रीपञ्चव. योगः, कुत इत्याह-सुस्वामिविरहात् कुनृपविषयवासिजनवत् , तथा क्लिष्टजनमध्यवासात् चौरपल्लिवासिजनवदिति शुभगुरुः उपस्थाप- गाथार्थः॥ ७९ ॥ तथा चालक्षणगृहवासयोगात् दुष्टपशुपुरुषवद्गृहवासिजनवत् , तथा दुष्टसङ्गतो विपरीतसङ्गतकारि
योगनावस्तु ३ जनवत् , तथैव स्थितिनिबन्धनविरुद्धभक्तोपभोगाद् अपथ्यभोगजनवदिति गाथार्थः॥८॥ तथा योगितवस्त्रादेः देहध्वं
महिमा सितयोगयोगितोपकरणभोगिजनवत्, तथा अजीर्णभोगाद् अजीर्णसङ्कलिकायुक्तजनवत् , तथा कुविचाराद् राजापथ्य॥१०९॥
विचारमुखरजनवत्, तथा अशुभाध्यवसानाद् देहविरुद्धक्रोधादिभावनाप्रधानजनवत्, तथा अयोग्यस्थानविहारात् प्रदीप्ताद्यनिर्गतजनवदिति गाथार्थः॥ ८१॥ तथा च विरुद्धकथातश्च राजाद्यपभाषिजनवत् , प्रकटं दृश्यत एतद् 'वित्तपत्तयोऽपि' महाधनिन इत्यर्थः, लोकेऽस्मिन् प्राप्नुवन्ति वित्तविनाश-भूयो दरिद्रा भवन्ति 'तथा तथा' उक्तवदकुशलयो. गेनेति गाथार्थः ॥ ८२॥ सुस्वाम्यादेः पुनः, उक्तकदम्बकविपर्ययात् तथा तथा तदुपकारतः तत्प्रभावयोगेन हेतुभूतेन | वर्द्धयन्ति वित्तमनघं-शोभनं वित्तपतयः सुखावहमुभयलोके-उभयलोकहितमिति गाथार्थः ॥ ८३ ॥ दाष्टोन्तिकयो-IA जनमाह- एवमेव भाववित्तं हन्दि चारित्रमपि नियमतो ज्ञेयं, चयापचयवत् , अत्र सुस्वामिजनगृहादितुल्यास्तु गुर्वादयो . | वेदितव्या इति गाथार्थः ॥ ८४ ॥ कुत इत्याह- एतेषां 'प्रभावेन' सामर्थ्येन 'विशुद्धस्थानानां' गुर्वादीनां चरणहेतू-13 ॥१०९ नामप्रतिबद्धसामार्थ्यानां नियमादेव चारित्रं वर्द्धते, नानान्यथाभावः, विधिसेवनापराणां सुशिष्याणामिति गाथार्थः
॥ ८५ ॥ एवमेवेत्युक्तं, तदपवादमाह-वित्ते स्वाम्यादिषु शोभनेतरेषु नवरं विभाषापि दैवयोगेन चयापचयावाश्रित्य, 18|आज्ञाविराधनात् कारणादाराधनातच अशोभनादिषु, नत्वत्र भाववित्त इति गाथार्थः ॥८६॥ एतदेव स्पष्टयति
MADHUSAIDSADE ROADCASS
ESSAMACAMAGRANE
Jain Education Inter
For Private & Personal use only
naw.jainelibrary.org