________________
मण्डल्याचामानिनतपालनो. पायश्च
श्रीपञ्चव प्रवचनोक्तेन, ततः परिणते सति प्रवेशो मण्डल्याम् , अपरिणते प्रवेश्यमाने भवन्ति आज्ञादय इति गाथार्थः ॥ ७५ ॥ उपस्थाप
___अणुवटुविअं सेहं अकयविहाणं च मंडलीए उ। नावस्तु ३
जो परिभुजइ सहसा सो गुत्तिविराहओ भणिओ ॥ ६७६ ॥ ॥१०८॥
अनुपस्थापितं शिप्यकं व्रतेषु अकृतविधानं च-अकृतायामाम्लादिसमाचारं च मण्डल्यामेव यः परिभुते 'सहसा' तत्क्षणमेव स गुप्तिविराधको भणितः अर्हद्भिरिरि गाथार्थः ॥ ७६ ॥ यस्मादेवम्तम्हा पवयणगुत्तिं रक्खतेण भवधारिणिं परमं । परिणयओ चिअसेहो पवेसिअबो जहा विहिण॥६७७॥
तस्मात् प्रवचनगुप्तिं रक्षता सता, किंविशिष्टाम् ?-भवधारिणी 'परमा' प्रधानां परिणत एव शिक्षकः प्रवेशयितव्यः। मण्डल्या 'यथा विधिना' देशनापुरस्सरेणेति गाथार्थः ॥ ७७॥ व्रतपालनोपायमाह
गुरुगच्छवसहिसंसग्गि-भत्तउवगरणतवविआरेसुं। भावणविआरजइकहठाणेसु जइज एसोऽवि ॥६७८॥ II गुरुगच्छवसतिसंसर्गभक्तोपकरणतपोविचारेषु, एतस्मिन् विषये, तथा भावनाविहारयतिकथास्थानेषु यतेत, 'एषोऽपि'|
शिष्य इति गाथार्थः ॥ ७८ अस्या एव गाथाया ऐदम्पर्यमाहजह पाविअंपि वित्तं विउलंपि कहिंचि देवजोगेणं । सुस्सामिअविरहाओ किलिट्ठजणमझवासाओ ॥
35A4BRARY
॥१०८
For Private &Personal use Only
Jain Education Interlak
www.jainelibrary.org
S
.