SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ मण्डल्याचामानिनतपालनो. पायश्च श्रीपञ्चव प्रवचनोक्तेन, ततः परिणते सति प्रवेशो मण्डल्याम् , अपरिणते प्रवेश्यमाने भवन्ति आज्ञादय इति गाथार्थः ॥ ७५ ॥ उपस्थाप ___अणुवटुविअं सेहं अकयविहाणं च मंडलीए उ। नावस्तु ३ जो परिभुजइ सहसा सो गुत्तिविराहओ भणिओ ॥ ६७६ ॥ ॥१०८॥ अनुपस्थापितं शिप्यकं व्रतेषु अकृतविधानं च-अकृतायामाम्लादिसमाचारं च मण्डल्यामेव यः परिभुते 'सहसा' तत्क्षणमेव स गुप्तिविराधको भणितः अर्हद्भिरिरि गाथार्थः ॥ ७६ ॥ यस्मादेवम्तम्हा पवयणगुत्तिं रक्खतेण भवधारिणिं परमं । परिणयओ चिअसेहो पवेसिअबो जहा विहिण॥६७७॥ तस्मात् प्रवचनगुप्तिं रक्षता सता, किंविशिष्टाम् ?-भवधारिणी 'परमा' प्रधानां परिणत एव शिक्षकः प्रवेशयितव्यः। मण्डल्या 'यथा विधिना' देशनापुरस्सरेणेति गाथार्थः ॥ ७७॥ व्रतपालनोपायमाह गुरुगच्छवसहिसंसग्गि-भत्तउवगरणतवविआरेसुं। भावणविआरजइकहठाणेसु जइज एसोऽवि ॥६७८॥ II गुरुगच्छवसतिसंसर्गभक्तोपकरणतपोविचारेषु, एतस्मिन् विषये, तथा भावनाविहारयतिकथास्थानेषु यतेत, 'एषोऽपि'| शिष्य इति गाथार्थः ॥ ७८ अस्या एव गाथाया ऐदम्पर्यमाहजह पाविअंपि वित्तं विउलंपि कहिंचि देवजोगेणं । सुस्सामिअविरहाओ किलिट्ठजणमझवासाओ ॥ 35A4BRARY ॥१०८ For Private &Personal use Only Jain Education Interlak www.jainelibrary.org S .
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy