________________
Jain Educationonal
एएसिं सतवीही एन्तो ञ्चिअ पायसो जओ भणिआ। कह नाम अगोमाणं ? हविज्ज गुणकारणं णिअमा ॥ १४८० ॥ अणो अजमेए वीहिविभागं अओ विआनंति । ठाणाईएहिं धीरा समयपसिद्धेहिं लिंगेहिं ॥ १४८१ ॥ एसा समायारी एएस समासओ समक्खाया । एत्तो खित्तादीअं ठिइमेएसिं तु वक्खामि ॥ १४८२ ॥ खित्ते कालचरिते तित्थे परिआएँ आगमे वेए । कप्पे लिंगे लेसा झाणे गगणा अभिगहा य ॥ १४८३ ॥ पचावण मुंडावण मणसाऽऽवण्णेऽवि से अणुग्धाया ।
कारण पिडिकम्मे भत्तं पंथो अ तहआए ॥ १४८४ ॥ द्वारगाथाद्वयं
1
खिते दुहे मग्गण जम्मणओ चेव संतिभावे अ । जम्मणओ जहिं जाओ संतीभा वो अ जहिं कप्पो ॥ १४८५ ॥ जम्मणसंतीभावेसु होज्ज सधासु कम्मभूमीसु । साहरणे पुण भइओ कम्मे व अकम्मभूमे वा ॥ १४८६ ॥ दारं ॥ उणिए दो जम्मणओ तिसु अ संतिभावेणं । उस्सप्पिणि विवरीओ जम्मण ओ संतिभावेण ॥ १४८७ ॥ गोसप्पिणिउस्सप्पिणि होइ पलिभागसो चउत्थम्मि। काले पलि भागेसु अ संहरणे होइ सबेसुं ॥ १४८८ ॥ दारं पढमे वा बीए वा पडिवजह संजमम्मि जिणकप्पं । पुत्रपडिवन्नओ पुण अण्णयरे संजमे हुजा ।। १४८९ ।। मज्झिमतित्राणं पढमे पुरिमंतिमाण बीअम्मि । पच्छा विसुद्धजोगा अण्णयरं पावइ तयं तु ॥ ९४९० ॥ तिथेति नियमओ चिय होइ स तित्थम्मि नपुण तदभावे । विगएणुप्पण्णे वा जाईस रणाइएहिं तु ॥। १४९१ ॥
For Private & Personal Use Only
www.jainelibrary.org