________________
श्रीपश्चव. अनुयोगा
स्तवपरिज्ञायां
॥ १८६॥
Jain Education Inte
न यं तं सहावओ च्चिय सत्थपगासणपरं पईओ | समयविभेआजोगा मिच्छत्तपगासजोगा य ॥१२८६॥ इंदीवरम्मि दीवो पगासई रत्तयं असंतंपि । चंदोऽवि पीअवत्थं धवलं न य निच्छओ तत्तो ॥ १२८७॥ न च 'तद्' वेदवचनं स्वभावत एव स्वार्थप्रकाशनपरं प्रदीपवत्, कुत इत्याह- 'समयविभेदायोगात् ' सङ्केतभेदाभावादित्यर्थः, मिथ्यात्वप्रकाशयोगाच्च क्वचिदेतदापत्तेरिति गाथार्थः ॥ ८६ ॥ एतदाह- इन्दीवरे दीपः प्रकाशयति रक्ततामसतीमपि, चन्द्रोऽपि पीतवस्त्रं धवलमिति प्रकाशयति, न निश्चयः ततो, वेदवचनव्यभिचारिण इति गाथार्थः ॥ ८७ ॥ एवं नो कहिआगमपओगगुरुसंपयायभावोऽवि । जुज्जइ सुहो इहं खलु णाएणं छिण्णमूलत्ता ॥ १२८८ ॥ काइ इओ कस्स इह णिच्छयमो कहिंचि वत्थुम्मि । जाओत्ति कहइ एवं जं सो तत्तं स वामोहो ॥ १२८९ ॥
तत्तो अ आगमो जो विणेअसत्ताण सोऽवि एमेव । तस्स पओगो चेवं अणिवारणगं च णिअमेणं॥१२९० ॥ वं परंपरा माणं एत्थ गुरुसंपयाओऽवि । रूवविसेसट्टवणे जह जच्चधाण सबेसिं ॥ १२९१ ॥ एवं कथितागमप्रयोगगुरुसम्प्रदाय भावोऽपि प्रवृत्त्यङ्गभूतो युज्यते शुभ इह खलु - वेदवचने न्यायेन, 'छिन्नमूलत्वात् तथाविधवचनासम्भवादिति गाथार्थः ॥ ८८ ॥ न कदाचिद् 'अतो' वेदवचनात् कस्यचिदिह निश्चय एव क्वचि -
For Private & Personal Use Only
संप्रदाया
भावः
१२८६९१
॥ १८६ ॥
www.jainelibrary.org