SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ Jain Education Inter 'भण्यतेऽत्र प्रतिवचनं-'क्षुल्लकभावो' - बालभावः, 'कर्म्मक्षयोपशमभावप्रभवेन' कर्मक्षयोपशमभावात् प्रभव-उत्पादो यस्य तेनेत्थम्भूतेन 'चरणेन' सहार्थे तृतीयेति सह 'किं विरुध्यते १ येनायोग्याः' क्षुल्लका 'इत्यसद्ग्राहः,' न विरुद्ध्यते । इति गाथार्थः ॥ ५७ ॥ एतदेव स्पष्टयन्नाह तक्रम्मखओवसमो चित्तनिबंधणसमुब्भवो भणिओ । न उ वयनिबंधणोच्चिय तह्मा एआणमविरोहो ५८ 'तत्कर्मक्षयोपशमः' चारित्रमोहनीय कम्र्मक्षयोपशमः 'चित्रनिबन्धनसमुद्भवो' नानाप्रकारकारणादुत्पादो यस्य स तथाविधो 'भणितः,' उक्तोऽर्हदादिभिः 'नतु वयोनिबन्धन एव' न विशिष्टशरीरावस्थाकारण एप, यस्मादेवं ' तस्मादेतयोः वयश्चरणपरिणामयोः 'अविरोधोऽबाधा इति गाथार्थः ॥ ५८ ॥ इत्थं चैतदङ्गीकर्त्तव्यमिति दर्शयतिगयजोवणा वि पुरिसा बालुव समायरंति कम्माणि । दोग्गइ निबंधणाई जोवणवंता विजय केइ ॥ ५९ ॥ 'गतयौवना' अतिक्रान्तवयसोऽपि 'पुरुषाः वाला इव' यौवनोन्मत्ता इव 'समाचरन्ति' - आसेवन्ते कर्माणि क्रियारूपाणि, किंविशिष्टानि ? इत्याह- 'दुर्गतिनिबन्धनानि' - कुगतिकारणानि 'यौवनवन्तोऽपि ' - यौवनसमन्विता अपि न च केचन' समाचरन्ति, तथाविधानि कर्माणि ततो व्यभिचारियौवनम् इति गाथार्थः ॥ ५९ ॥ ततश्चstarraat far विन्नेओ भावओ उ तयभावो । staणविगमो सो उण जिणेहिं न कया वि पडिसिद्धो ॥ ६० ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy