________________
श्रीपञ्चवस्तुके.
SCRECROSTERE
॥१२॥
'यौवनमविवेक एव विज्ञेयः, भावतस्तु' परमार्थत एव 'तदभाव' अविवेकाभावो 'यौवनविगमः,' स पुनः अविवेका प्रव्रज्याभावो 'जिनैर्न कदाचित् प्रतिषिद्धः' सदैव सम्भवात् इति गाथार्थः ॥ ६० ॥ अत्राह
विधानं जइ एवं तो कम्हा वयम्मि निअमो कओ उ नणु भणियं ।
१द्वारम् . तदहो परिहवखित्ताइ कारणं बहुविहं पुवं ॥ ६१ ॥ 'यद्येवं 'यौवनं व्यभिचारि, ततः कस्माद्वयसि नियमः कृत एव' ? अष्टौ समा इत्येवंभूतः; अत्रोत्तरमाह-'नतु भणितम् | अत्र 'तदधः परिभवक्षेत्रादिकारणं बहुविधम्' अनेकप्रकारं 'पूर्वम्' इति गाथार्थः ॥६१॥ पूर्वपक्षमुलिङ्गय व्यभिचारयन्नाह
संभावणिजदोसा वयम्मि खुड्डुत्ति जं पि तं भणि।।
__ तंपि न अणहं जम्हा सुभुत्तभोगाण वि समं तं ॥ ६२ ॥ 'सम्भावनीयदोषा वयसि क्षुल्लका इति यद्भणितं' पूर्व 'तदपि तद्भणितमपि नानघं "न शोभनं, कुत ? इत्याह-'यस्मात् सुभुक्तभोगानामपि' अतीतवयसां ऋषिशृङ्गपितृप्रभृतीनां 'समं' तुल्यं 'तत्' सम्भावनीयदोषत्वमिति गाथार्थः॥६२॥ किञ्चकम्माण रायभूअं वेअंतं जाव मोहणिजं तु । संभावणिजदोसा चिट्टइ ता चरमदेहा वि ॥ ६३ ॥ ४॥१२॥ 'कर्मणां राजभूतं' अशुभतया प्रधानमित्यर्थः, ओघत एव मिथ्यात्वादेरारभ्य 'वेदान्तं यावन्मोहनीयं तु तिष्ठति |
-2-
र
Jain Education Inter
For Private & Personal Use Only
M
u
.jainelibrary.org