SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ माध्य श्रीपञ्चव. बुद्धिजुआ गुणदोसे सुहुमे तह बायरे य सवत्थ । सम्मत्तकोडिसुद्धे तत्तट्टिइए पवजंति ॥ ९७५॥ | अनुयोगा- धम्मत्थी दिद्वत्थे हढोब पंकम्मि अपडिबंधाउ । उत्तारिजंति सुहं धन्ना अन्नाणसलिलाओ॥ ९७६ ॥RIGHTI स्थ्याद्या: नुज्ञा ४ __ मध्यस्थाः प्राणिनः असद्ग्राहं, तत्त्वावबोधशत्रुम् , अत एव-माध्यस्थ्यात् क्वचिद्वस्तुनि न कुर्वन्ति, अपि तु मार्गानुश्च गुणाः ॥१४७॥ द सारिमतय एव भवन्ति, तथा 'शुद्धाशयाश्च' मायादिदोषरहिताः प्रायो भवन्ति मध्यस्थाः, तथाऽऽसन्नभव्याश्च, अतस्तेषु सफलः परिश्रम इति गाथार्थः ॥ ७४॥ बुद्धियुक्ताः प्राज्ञा गुणदोषान् वस्तुगतान् सूक्ष्मांस्तथा बादरांश्च सर्वत्र-विध्यादौ सम्यक्त्वकोटिशुद्धान्-कषच्छेदतापशुद्धान् तत्त्वस्थित्या-अतिगम्भीरतया प्रपद्यन्ते साध्विति गाथार्थः ॥ ७५ ॥ धम्मार्थिनः प्राणिनः 'दृष्टार्थे ' ऐहिके हढ इव-वनस्पतिविशेषः पङ्के अप्रतिबन्धात् कारणाद् 'उत्तायन्ते' पृथक् क्रियन्ते सुखं 'धन्याः' पुण्यभाजः, कुतः?-अज्ञानसलिलात्-मोहादिति गाथार्थः ॥ ७६ ॥ पत्तो अकप्पिओ इह सो पुण आवस्सगाइसुत्तस्स । जा सूअगडं ताजं जेणाधीअंति तस्सेव ॥ ९७७॥ छेअसुआईएसुअससमयभावेऽवि भावजुत्तोजो। पिअधम्मऽवजभीरूसो पुण परिणामगोणेओ॥९७८॥8॥१४७॥ सो उस्सग्गाईणं विसयविभागं जहट्रिअंचेव। परिणामेइ हिअंता तस्स इमं होइ वक्खाणं ॥ ९७९ ॥3 अइपरिणामगऽपरिणामगाण पुण चित्तकम्मदोसेणं।अहियं चिअविण्णेयं दोसुदए ओसहसमाणां९८० AUSPUSASISANG Jain Education in For Private & Personal Use Only www.jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy