SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ Jain Education Inte तेसि तओच्चिय जायइ जओ अणत्थी तओ ण तं मइमं । तेसिं चेव हियट्ठा करिज्ज पुज्जा तहा चाहु ॥ ९८९ ॥ आमे घडे निहत्तं जहा जलं तं घडं विणासेइ । इअ सिद्धंतरहस्तं अप्पाहारं विणासेइ ॥ ९८२ ॥ न परंपरयावि तओ मिच्छाभिनिवेस भाविअमईओ | अन्नेसिंऽपि जायइ पुरिसत्थो सुद्धरूवो अ ॥ ९८३ ॥ अवि तओ चिr पायं तब्भावोऽणाइमंति जीवाणं । इअ मुणिऊण तत्थं जोगाण करिज्ज वक्खाणं ॥ ९८४ ॥ प्राप्तश्च कल्पिकोऽत्र भण्यते स पुनरावश्यकादिसूत्रस्य यावत्सूत्रकृतं द्वितीयमङ्गं तावद् यद् येनाधीतमिति पठितमित्यर्थः तस्यैव नान्यस्येति गाथार्थः ॥ ७७ ॥ ' छेदसूत्रादिषु च ' निशीथादिषु ' स्वसमयभावेऽपि ' स्वकालभावेऽपि' भावयुक्तो यः ' विशिष्टान्तःकरणवान् 'प्रियधर्मः ' तीव्ररुचिः ' अवद्यभीरुः पापभीरुः स पुनरयमेवम्भूतः परिणामको ज्ञेयः, उत्सर्गापवादविषयप्रतिपत्तेरिति गाथार्थः ॥ ७८ ॥ एतदेवाह - ' सः ' परिणामकः उत्सर्गापवादयोर्विषयविभागमौचित्येन यथावस्थितमेव सम्यकू परिणमयति एवमेवमित्येवं हितं ' ततः तस्मात्कारणात्तस्येदं भवति व्याख्यानं, सम्यग्बोधादिहेतुत्वेनेति गाथार्थः ॥ ७९ ॥ अतिपरिणामकापरिणामकयोः पुनः शिष्ययोश्चित्र " For Private & Personal Use Only www.jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy