________________
श्रीपञ्चव. उपस्थापनावस्तु ३
॥ ११५ ॥
Jain Education Intern
| जो जारिसेण मित्तिं करेइ अचिरेण तारिसो होइ । कुसुमेहिं सह वसंता तिलावि तग्गंधिया हुंति ॥ ७३१ ॥ सुचिरंप अच्छमाणो वेरुलिओ कायमणिअउम्मीसो । न उवे काय भावं पाहण्णगुणेण निअएणं ॥ ७३२ ॥ सुचिरंप अच्छमाणो नलथंभो उच्छ्रवाडमज्झम्मि । कीस न जायइ मदुरो ? जइ संसग्गी पमाणं ते ॥ ७३३ ॥
वर्जयेच्च ‘संसर्ग’सम्बन्धमित्यर्थः, कैरित्याह- पार्श्वस्थादिभिः 'पापमित्रैः' अकल्याणमित्रैः सह कुर्याच्च संसर्गमप्रमत्तः सन् शुद्ध चारित्रैधीरैः साधुभिः सहेति गाथार्थः ॥ ३० ॥ किमित्येतदेवमिति, अत्राह - यः कश्चित् यादृशेन येन केनचित् सह 'मैत्री' संसर्गरूपां करोति सोऽचिरेण तादृशो भवति, अत्र निदर्शनमाह - कुसुमैः सह वसन्तः सन्तस्तिला अपि तद्गन्धिनो भवन्ति - कुसुमगन्धिन एवेति गाथार्थः ॥ ३१॥ अत्राह - 'सुचिरमपि' प्रभूतमपि कालं तिष्ठन् 'बैडूर्यो' मणिविशेषः काचाश्च ते मणयश्च काचमणयः कुत्सिताः काचमणयः काचमणिकाः तैः उत्-प्राबल्येन मिश्रः काचमणिकोन्मिश्रः 'नोपैति' न याति 'काचभाव' काचधर्म्म 'प्राधान्यगुणेन' वैमल्यगुणेन 'निजेन' आत्मीयेन, एवं सुसाधुरपि पार्श्वस्थादिभिर्न यास्यतीति गाथार्थः ॥ ३२ ॥ तथा-'सुचिरमपि प्रभूतमपि कालं तिष्ठन् 'नलस्तम्बो' वृक्षविशेषः इक्षुवाटमध्ये इक्षुसंसर्गात् किमिति न जायते मधुरः ?, यदि संसर्गी प्रमाणं तवेति गाथार्थः ॥ ३३ ॥ अत्रोत्तरमाह
For Private & Personal Use Only
पापमित्रसंसर्गवर्तनम्
॥ ११५ ॥
www.jainelibrary.org