________________
माता. उना कपस्यास्थानालग
भवत्वाखाप
श्रीपञ्चच.
लेश्यासु विशुद्धासु-तैजस्यादिषु प्रतिपद्यते तिसृषु कल्पं, न पुनः शेषास्वाद्यासु, पूर्वप्रतिपन्नः पुनः कल्पस्थ: संलेखना-
भवेत्सर्वास्वपि-शुद्धाशुद्धासु कथञ्चित् कर्मवैचित्र्यादिति गाथार्थः॥३॥नात्यन्तसंक्लिष्टासु वर्तते, तथा स्तोककालं च लेश्याध्यावस्तुनिहन्दीतरासु-अशुद्धासु, चित्रा कर्मणां गतिः येन तास्वपि वर्त्तते, तथापि वीर्य फलं ददाति, येन तद्भावेऽपि नगणनाः ५ जिन- भूयश्चारित्रशुद्धिरिति गाथार्थः ॥ ४ ॥ ध्यानद्वारमधिकृत्याहकल्प
झाणंमिवि धम्मेणं पडिवजइ सो पवड्डमाणेणं । इअरेसुवि झाणेसुं पुवपवण्णो ण पडिसिद्धो॥१५०५॥ ॥२१४॥ एवं च कुसलजोगे उद्दामे तिबकम्मपरिणामा।रोद्दद्देसुवि भावे इमस्स पायं निरणुबंधो ॥१५०६॥दारं ४
ध्यानेऽपि प्रस्तुते धर्मेण ध्यानेन प्रतिपद्यतेऽसौ कल्पं प्रवर्द्धमानेन सता, इतरेष्वपि ध्यानेषु-आादिषु पूर्वप्रतिपन्नोऽयं ।
षिद्धो, भवतीत्यपीति गाथार्थः॥५॥ एवं कुशलयोगे जिनकल्पप्रतिपत्त्योहामे सति तीव्रकर्मपरिणामौदयिकाद् रौद्रायोरपि भावोऽस्य ज्ञेयः, स च प्रायो निरनुबन्धः स्वल्पत्वादिति गाथार्थः॥६॥गणनाद्वारमधिकृत्याहगणणत्ति सयपुहुत्तं एएसिं एगदेव उक्कोसा। होइ पडिवजमाणे पडुच्च इअरा उ एगाई ॥ १५०७ ॥
पुवपडिवनगाण उ एसा उक्कोसिआ उचिअखित्ते । होइ सहस्सपुहुत्तं इअरा एवंविहा चेव ॥ १५०८ ॥ दारं ॥
॥२१४॥
For Private & Personal Use Only
X
Jan Education inte
w w.jainelibrary.org