SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ SAMACHAR गणनेति शतपृथक्त्वमेतेषां-जिनकल्पिकानामेकदैवोत्कृष्टा भवति, प्रतिपद्यमानकान् प्रतीत्य, इतरा तु-जपन्या गणनैकाद्येति गाथार्थः ॥ ७॥ पूर्वप्रतिपन्नानां त्वमीषामेषा-गणना उत्कृष्टोचिता क्षेत्रे, यत्रैषां भावो भवति यदुत सहस्रपृथक्त्वमिति, इतरापि-जघन्यैवंविधैव-सहस्रपृथक्त्वमेव, लघुतरमिति गाथार्थः ॥ ८॥ अभिग्रहद्वारमधिकृत्याहदवाईआभिग्गह विचित्तरूवा ण होंति इत्तिरिआ। एअस्स आवकहिओ कप्पो च्चिअभिग्गहो जेण ॥ १५०९ ॥ एयम्मि गोअराई णिअया णिअमेण हिरववाया य।। तप्पालणं चिअ परं एअस्स विसुद्धिठाणं तु ॥ १५१०॥ दारं ॥ द्रव्याद्या अभिग्रहाः सामान्याः, विचित्ररूपा न भवंति इत्वराः, कुत इत्याह-अस्य यावत्कथितः कल्प एव प्रक्रान्तोऽ|भिग्रहो येनेति गाथार्थः॥९॥ एतस्मिन् गोचरादयः सर्व एव नियताः नियमेन निरपवादाश्च वर्तन्ते, यत एवमतस्त पालनमेव 'परं' प्रधानमेतस्य विशुद्धिस्थानं, किं शेषाभिग्रहै ? इति गाथार्थः ॥१०॥ | व्याख्याता प्रथमद्वारगाथा, अधुना द्वितीया व्याख्यायते-तत्र प्रव्राजनद्वारमधिकृत्याहपवावेइ ण एसो अण्णं कप्पट्टिओत्ति काऊणं । आणाउ तह पयहोचरमाणसणिव णिरविक्खो॥१५११॥ NAGAR www.jainelibrary.org For Private & Personal Use Only Jain Education in
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy