________________
अभिग्रहप्रव्रजनमुण्डनाः
श्रीपञ्चव.
उवएस पुण विअरइ धुवपवावं विआणिउं कंची। संलेखनावस्तुनि
तंपि जहाऽऽसण्णेणं गुणओ ण दिसादविक्खाए ॥ १५१२ ॥ दारं ॥ ५ जिन
प्रव्राजयति नैषोऽन्यं प्राणिनं, कल्पस्थित इतिकृत्वा, जीतमेतत्, आज्ञातस्तथाप्रवृत्तोऽयं महात्मा, चरमानशनिवकल्पः निरपेक्ष एकान्तेनेति गाथार्थः ॥११॥ उपदेशं पुनर्वितरति-ददाति ध्रुवं प्रव्रजनशीलं विज्ञाय कञ्चित्सत्त्वं, तमपि ॥२१५॥
यथाऽऽसन्नेन वितरति गुणात्, न दिगाद्यपेक्षया कारणेनेति गाथार्थः॥ १२॥ मुण्डनद्वारमधिकृत्याहमुंडावणावि एवं विष्णेआ एत्थ चोअगो आह । पवजाणंतरमो णिअमा एसत्ति कीस पुढो? ॥१५१३॥
___ गुरुराहेह ण णिअमो पवइअस्सवि इमीऍ पडिसेहो।
__ अजोग्गस्साइसई [ पलिभग्गादोवि ] होइ जओ अओ पुढो दारं ॥ १५१४ ॥ मुण्डनाप्येवं विज्ञेया प्रवाजनवद्, अत्र चोदक आह, किमाह ?, प्रव्रज्यानन्तरमेव नियमादेव मुण्डनेतिकृत्वा किमिति पृथगुपातेति गाथार्थः ॥ १३ ॥ गुरुराह-इह न नियमो यदुत प्रव्रज्यानन्तरमेवेयं, कुतः ?, प्रव्रजितस्याप्यस्याः
प्रतिषेधो मुण्डनाया अयोग्यस्य प्रकृत्या, इहातिशयी पुनः प्रतिभन्नादेविधत्ते यतो मुण्डनां, ततः पृथगिति गाथार्थः &|॥ १४ ॥ मनसाऽऽपन्नस्यापीत्यादिद्वारमधिकृत्याह
AALOCASSAMACY
XXSAKS
॥२१५॥
Jain Education Inter
For Private & Personal Use Only
alw.jainelibrary.org