SearchBrowseAboutContactDonate
Page Preview
Page 451
Loading...
Download File
Download File
Page Text
________________ Jain Education Interna | आवण्णस्स मणेणऽवि अइआरं निअमओ अ सुहुमंपि । पच्छित्तं चउगुरुगा सवजहण्णं तु णेअवं ॥ १५९५ ॥ जम्हा उत्तरकप्पो एसोऽभत्तट्टमाइसरिसो उ। एगग्गया पहाणो तब्भंगे गुरुअरो दोसो ॥ १५९६ ॥ दारं ' आपन्नस्य' प्राप्तस्य मनसाऽप्यतिचारं नियमत एव सूक्ष्ममपि प्रायश्चित्तमस्य भगवतश्चतुर्गुरवः सर्वजघन्यं मन्तव्य - मिति गाथार्थः ॥ १५ ॥ यस्मादुत्तरकल्प एपः- जिनकल्पः अभक्तार्थादिसदृशो वर्त्तते, एकाग्रताप्रधानोऽप्रमादाद्, अतस्तद्भङ्गे गुरुतरो दोषो, विषयगुरुत्वादिति गाथार्थः ॥ १६ ॥ कारणद्वारमधिकृत्याह - | कारणमालवणमो तं पुण नाणाइअं सुपरिसुद्धं । एअस्स तं न विज्जइ उचियं तव (प) साहणा पायं ॥ १५१७॥ कारणम् आलम्बनमुच्यते, तत्पुनर्ज्ञानादि सुपरिशुद्धं सर्वत्र ज्ञेयं, एतस्य तन्न विद्यते जिनकल्पिकस्य, उचितं तपः (तान्त ) प्रसाधनात्प्रायः, जन्मोत्तमफलसिद्धेरिति गाथार्थः ॥ १७ ॥ | सवत्थ निरवयक्खो आढत्तं चिअ दढं समाणितो । वहइ एस महप्पा किलिट्ठकम्मक्खयणिमित्तं ॥ १५१८॥ सर्वत्र निरपेक्षः सन् प्रधमेव दृढं समापयन् वर्त्तते एप महात्मा - जिनकल्पिकः, क्लिष्टकर्मक्षयनिमित्तमिति गाथार्थः ॥ १८ ॥ निष्प्रतिकर्मद्वारमधिकृत्याहणिप्पडिकम्मसरीरो अच्छिमलाईवि णावणेइ सया । पाणंतिएवि अ तहा वसणंमि न वहई बीए॥ १५१९ ॥ अप्पबहुत्तालोअणविसयाईओ उ होइ एसोत्ति । अहवा सुभभावाओ बहुअंपेअं चिअ इमस्स ॥ १५२० ॥ For Private & Personal Use Only jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy