SearchBrowseAboutContactDonate
Page Preview
Page 452
Loading...
Download File
Download File
Page Text
________________ श्रीपञ्चव. संलेखना - ५ जिन कल्पः ॥ २१६ ॥ Jain Education Inter निष्प्रतिकर्मशरीर एकान्तेन अक्षिमलाद्यपि नापनयति सदा, प्राणान्तिकेऽपि च तथाऽत्यन्तरौद्रे व्यसने न वर्त्तते द्वितीय इति गाथार्थः ॥ १९ ॥ अल्पबहुत्वालोचन विषयातीतस्तु भवत्येषः - जिनकल्पिक इति, अथवा शुभभावात् कारणाद्वहृप्येतदेवास्य तत्त्वत इति गाथार्थः ॥ २० ॥ चरमद्वारमधिकृत्याह - तइआए पोरुसीए भिक्खाकालो विहारकालो अ । सेसासु तु उस्सग्गो पार्य अप्पा य णिद्दति ॥१५२१॥ तृतीयायां पौरुष्यां भिक्षाकालो विहारकालश्चास्य नियोगतः, शेषासु तु कायोत्सर्गः, प्रायोऽल्पा च निद्रा पौरुषीध्विति गाथार्थः ॥ २१ ॥ जंघाबलम्म खीणे अविहरमाणोऽवि णवर णावज्जे । तत्थेव अहाकप्पं कुणइ अ जोगं महाभागो ॥ १५२२ ॥ दारं ॥ जङ्घाबले क्षीणे सत्यविहरन्नपि नवरं नापद्यते दोपमिति, तत्रैव यथाकल्पं क्षेत्रे करोति योगं महाभागः स्वकल्प स्येति गाथार्थः ॥ २२ ॥ एसेव गमो णिअमा सुद्धे परिहारिए अहालंदे | नाणत्ती उ जिणेहिं पडिवज्जइ गच्छ गच्छे वा ॥१५२३॥ एष एव गमः - अनन्तरोदितो भावनादिः नियमाच्छुद्धपरिहारिके 'यथालन्द' इति यथालन्दे च नानात्वं तु जिनेभ्यः शुद्धपरिहारिकाणामिदं प्रतिपद्यते गच्छः तत्प्रथमतया नवकसमुदायः, अगच्छे(च्छो) वा एक निर्गमादपर इति गाथार्थः ॥ २३ ॥ For Private & Personal Use Only आपनकारणनि ष्प्रतिकर्मभिक्षादि ॥ २१६ ॥ www.jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy