________________
श्रीपञ्चव. संलेखना -
५ जिन
कल्पः
॥ २१६ ॥
Jain Education Inter
निष्प्रतिकर्मशरीर एकान्तेन अक्षिमलाद्यपि नापनयति सदा, प्राणान्तिकेऽपि च तथाऽत्यन्तरौद्रे व्यसने न वर्त्तते द्वितीय इति गाथार्थः ॥ १९ ॥ अल्पबहुत्वालोचन विषयातीतस्तु भवत्येषः - जिनकल्पिक इति, अथवा शुभभावात् कारणाद्वहृप्येतदेवास्य तत्त्वत इति गाथार्थः ॥ २० ॥ चरमद्वारमधिकृत्याह -
तइआए पोरुसीए भिक्खाकालो विहारकालो अ । सेसासु तु उस्सग्गो पार्य अप्पा य णिद्दति ॥१५२१॥ तृतीयायां पौरुष्यां भिक्षाकालो विहारकालश्चास्य नियोगतः, शेषासु तु कायोत्सर्गः, प्रायोऽल्पा च निद्रा पौरुषीध्विति गाथार्थः ॥ २१ ॥
जंघाबलम्म खीणे अविहरमाणोऽवि णवर णावज्जे ।
तत्थेव अहाकप्पं कुणइ अ जोगं महाभागो ॥ १५२२ ॥ दारं ॥
जङ्घाबले क्षीणे सत्यविहरन्नपि नवरं नापद्यते दोपमिति, तत्रैव यथाकल्पं क्षेत्रे करोति योगं महाभागः स्वकल्प स्येति
गाथार्थः ॥ २२ ॥
एसेव गमो णिअमा सुद्धे परिहारिए अहालंदे | नाणत्ती उ जिणेहिं पडिवज्जइ गच्छ गच्छे वा ॥१५२३॥ एष एव गमः - अनन्तरोदितो भावनादिः नियमाच्छुद्धपरिहारिके 'यथालन्द' इति यथालन्दे च नानात्वं तु जिनेभ्यः शुद्धपरिहारिकाणामिदं प्रतिपद्यते गच्छः तत्प्रथमतया नवकसमुदायः, अगच्छे(च्छो) वा एक निर्गमादपर इति गाथार्थः ॥ २३ ॥
For Private & Personal Use Only
आपनकारणनि
ष्प्रतिकर्मभिक्षादि
॥ २१६ ॥
www.jainelibrary.org