________________
श्रीपञ्चव. अनुयोगा
नुज्ञा ४
॥ १४३ ॥
Jain Education Inter
नाणाईणमभावे होइ विसिट्ठाणऽणत्थगं सवं । सिरतुंडमुंडणाइवि विवज्जयाओ जहऽन्नेसिं ॥ ९४३ ॥ णय समइविगप्पेणं जहा तहा कयमिणं फलं देइ । अवि आगमाणुवाया रोगचिगिच्छाविहाणं व ॥ ९४४॥ | इय दवलिंगमित्तं पायमगीआओं जं अणत्थफलं । जायइ ता विष्णेओ तित्थुच्छेओ अ भावेणं ॥ ९४५ ॥
ज्ञानादीनामभावे सति भवति विशिष्टानां किमित्याह-अनर्थकं 'सर्व' निरवशेषं शिरस्तुण्डमुण्डनाद्यपि, आदिशब्दाद्भिक्षाटनादिपरिग्रहः, कथमनर्थकमित्याह विपर्ययात् कारणाद्, यथाऽन्येषां - चरकादीनामिति गाथार्थः ॥ ४३ ॥ न च स्वमतिविकल्पेन आगमशून्येन यथा तथा कृतमिदं शिरस्तुण्डमुण्डनादि फलं ददाति स्वर्गापवर्गलक्षणम्, अपिच 'आगमानुपाताद्' आगमानुसारेण कृतं ददाति, किमिवेत्याह- रोगचिकित्सा विधानवत्, तदेकप्रमाणत्वात् परलोकस्येति गाथार्थः ॥ ४४ ॥ | 'इय' एवं द्रव्यलिङ्गमात्रं भिक्षाटनादिफलं प्रायोऽगीतार्थाद् गुरोः सकाशाद् 'यद्' यस्मादनर्थफलं विपाके जायते ' तत् ' तस्माद्विज्ञेयः तीर्थोच्छेद एव 'भावेन' परमार्थेन, मोक्षलक्षणतीर्थफलाभावादिति गाथार्थः ॥ ४५ ॥ द्वारम् ॥ कालोचिअसुत्तत्थे तम्हा सुविणिच्छियस्स अणुओगो । नियमाऽणुजाणिअवो न सवणओ चैव जह भणिअं ॥ ९४६ ॥ जह जह बहुस्सुओ सम्मओ अ सीसगणसंपरिवुडो अ ।
For Private & Personal Use Only
koko
अयोग्यानुज्ञायां शिष्यनाशस्तीर्थोच्छेदः
॥ १४३ ॥
www.jainelibrary.org