________________
श्रीपञ्चव. ५ वस्तुनि अभ्युद्यत
मरणे
५४
॥२३३॥
दिभेदमादिशति, तथा 'निष्कृपः' कृपारहितः, तथा 'निरनुकम्पः' अनुकम्पारहितः अन्यस्मिन् कम्पमानेऽपि इत्यासु- आसुरीरीभावनोपेतो भवतीति गाथार्थः ॥४९॥ व्यासार्थ त्वाह-नित्यं व्युग्रहशील:-सततं कलहस्वभावः, कृत्वा च भावना कलह नानुतप्यते पश्चादिति, न च क्षान्तः सन् अपराधिना "प्रसीदति' प्रसादं गच्छति अपराधिनोयोरपि-सपक्ष- |१६४९परपक्षगतयोः कषायोदयादेवेत्येषोऽनुवद्धविग्रह इति गाथार्थः॥ ५० ॥ संसक्ततपसमाह-आहारोपधिशय्यासु-ओदनादिरूपासु यस्य भावस्तु-आशयः 'नित्यसंसक्तः' सदा प्रतिवद्धः, भावोपहतः स एवम्भूतः करोति च तपउपधानम्अनशनादि 'तदर्थम्' आहाराद्यर्थ यः संसक्ततपा यतिरिति गाथार्थः ॥५१॥ निमित्तादेशनमाह-त्रिविधं भवति निमित्त कालभेदेन, एकैकं षडिधं-लाभालाभसुखदुःखजीवितमरणविषयभेदेन तत्तु भवति विज्ञेयम्, एतच्च 'अभिमानाभिनिवेशादिति' अभिमानतीव्रतया व्याकृतं सदासुरीभावनां करोति, तद्भावाभ्यासरूपत्वादिति गाथार्थः॥५२॥ निष्कृपमाह-'चङ्कमणादि गमनासनादि शक्तः सन् कचित् सुनिष्कृपः-सष्ठ गतघ्रणः स्थावरादिसत्त्वेषु करोत्यजीवप्रतिपत्त्या, कृत्वा वा चङ्क्रमणादि नानुतप्यते, केनचिन्नोदितः सन् , ईदृशो निष्कृपो भवति, लिङ्गमेतदस्येति गाथार्थः ॥ ५३॥ निरनुकम्पमाह-यस्तु परं कम्पमानं दृष्ट्वा कुतश्चिद्धेतुतः न कम्पते कठिनभावः सन् क्रूरतया, एष पुनः निरनुकम्पो
३३॥ जीवः प्रज्ञप्तो वीतरागैः-आप्तैरिति गाथार्थः ॥ ५४ ॥ उक्ताऽऽसुरीभावना, सम्मोहनीमाहउम्मग्गदेसओमग्गदूसओ मग्गविप्पडीवत्ती। मोहेण य मोहित्ता सम्मोहंभावणं कुणइ।१६५५॥पडिदार है।
CREARREST
For Private & Personal Use Only
T
Jain Education Inter
ww.jainelibrary.org