SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ *** ****** कम्-अभियोगनिमित्तं बध्नाति कर्म, देवताधभियोगादिकृत्यमेतद्, "द्वितीयम्' अपवादपदमत्र गौरवरहितः सन्-नि:स्पृह एव करोत्यतिशयज्ञाने सत्येतत् , स चैवं कुर्वन्नाराधको, न विराधकः, उच्चं च गोत्रं बनातीति शेषः, तीर्थोन्नति-18 करणादिति गाथार्थः ॥ ४८ ॥ उताऽऽभियोगिकी भावना, साम्प्रतमासुरीमाहअणुबद्धवुग्गहोच्चिअ संतत्ततवो णिमित्तमाएसी।णिक्किव निराणुकंपो आसुरिअंभावणं कुणइ॥१६४९॥ णिच्चं विग्गहसीलो काऊण य णाणुतप्पई पच्छा।। ण य खामिओ पसीअइ अवराहीणं दुविण्हंपि ॥ १६५० ॥ दारं ॥ आहारउवहिसिज्जासु जस्स भावो उ निच्चसंसत्तो। भावोवहओ कुणइ अतवोवहाणं तयट्टाए॥ १६५१ ॥ तिविहं हवइ निमित्तं एकिकं छव्विहं तु विपणेअं। अभिमाणाभिनिवेसा वागरिअं आसुरं कुणइ ॥ १६५२ ॥ दारं ॥ चंकमणाईसत्तो सुणिकिवो थावराइसत्तेसुं। काउंवणाणुतप्पइ एरिसओ णिकिवो होइ ॥१६५३॥दार। जो उपरं कंपंतं दट्टणण कंपए कठिणभावो। एसो उणिरणुकंपो पण्णत्तो वीअरागेहिं ॥१६५४ ॥ दारं ॥ 'अनुबद्धविग्रहः' सदा कलहशीलः, अपि च 'संसक्ततपाः' आहारादिनिमित्तं तपःकारी । तथा 'निमित्तम्' अतीता AMROSARORAGAR * * ***** Jan Education inte ** For Private & Personal Use Only T w w.jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy