________________
उपघातव. त्समाशु| षिराणि
कलुषद्रवे सति असति वा द्रवे 'पुरुषालोक' इति तदालोकवत् स्थण्डिलं परिगृह्यते, भवन्ति दोषाः पूर्वोक्ता इति, स्त्रीनपुंसकयोरप्यालोकवत्येत एव दोषा इति, महति वैक्रिये इन्द्रिये मूर्छा च भवत्यभिलाषातिरेकादिति गाथार्थः ॥१७॥ प्रागुपन्यस्तचतुर्भङ्गिकागुणदोषमाह
आवायदोस तइए बिइए संलोअओ भवे दोसा।
ते दोऽवि नत्थि पढमे तहिँ गमणं भणिअविहिणा उ॥४१८॥ आपातदोषास्तृतीये भङ्ग इति सूत्रक्रमप्रामाण्याद् , द्वितीये भङ्गके संलोकतो भवेयुर्दोषाः, तौ द्वावपि न स्तः प्रथम भङ्गेऽतस्तत्र गमनं, कथमित्याह-भणितविधिनैवेति गाथार्थः ॥ १८ ॥ उक्तमनापातसंलोकवद् , अधुनोपघातवदाहआयापवयणसंजम तिविहं उवघाइअं मुणेअवं । आरामवच्चअगणी पिट्टणमसुई अ अन्नत्थ ॥ ४१९ ॥
आत्मप्रवचनसंयममाश्रित्य त्रिविधमुपघातवत् मन्तव्यं, आत्मोपघातवत्प्रवचनोपघातवत्संयमोपघातवच्च, तत्रारामे आत्मोपघातवत्, तत्स्वामिनः सकाशात् 'पिट्टना'ताडनेतिकृत्वा, 'वर्च' इति वर्चःस्थानं प्रवचनोपघातवद् अशुचीतिकृत्वा जुगुप्सासम्भवाद् 'अग्नि'रित्यङ्गारादिदाहस्थानं संयमोपघातवद् , अन्यत्र अन्यत्र करणे कायोपमहादिति गाथार्थः॥ १९ ॥ उक्तमुपघातवत्, साम्प्रतं व्यतिरिक्तदोषोपदर्शनद्वारेणैव समाशुपिरे भगतिविसम पलोहण आया इअरस्स पलोट्टणंमि छक्काया । झुसिरंमि विच्चुगाई उभयकमणे तसाईआ॥४२०॥
For Private & Personal Use Only
X
Jan Education inte
ww.jainelibrary.org