________________
Jain Education
आराहगो अ जीवो सत्तट्ठभवेहिँ सिज्झई णिअमा । संपाविऊण परमं हंदि अहक्खायचारित्तं ॥ १२०८ ॥
अलमत्र प्रसङ्गेन- प्रमाणाभिधानादिना एवं खलु भवति भावचरणम् - उक्तस्वरूपं, कुत इत्याह-प्रतिभोत्स्यन्ते अन्ये प्राणिन इति भावार्जितकर्मयोगेन जिनायतनविषयेणेति गाथार्थः ॥ ५ ॥ अप्रतिपतितशुभचिन्ताभावाज्र्जितकर्म्मपरिण| तेस्तु सकाशाजिनायतनविषायायाः 'एतस्य' चरणस्य यात्यन्तं, ततः स आराधनां लभते शुद्धामिति गाथार्थः ॥ ६ ॥ एतदेवाह - निश्चयमताद् यदेषा-आराधना चरणप्रतिपत्तिसमयतः प्रभृति आमरणान्तमजस्रम् - अनवरतं संयमपरिपालनं विधिनेति गाथार्थः ॥ ७ ॥ आराधकश्च जीवः परमार्थतः सप्ताष्टभिर्भवैः - जन्मभिः सिद्ध्यति नियमात् कथमित्याहसम्प्राप्य 'परमं' प्रधानं हन्दि 'यथाख्यातचारित्रम्' अकषायमिति गाथार्थः ॥ ८ ॥
दव्वत्थयभावत्थयरूवं एअम्मि ( एअमिह ) होइ दट्ठबं ।
अण्णोण्णसमणुविद्धं णिच्छयओ भणियविसयं तु ॥ १२०९ ॥
1
जइणोऽवि हु दवत्थयभेओ अणुमोअणेण अत्थित्ति । एअं च इत्थ णेअं इय सिद्धं तंतजुत्ती ॥ | तंतम्मि वंदनाए पूअणसक्कारहेउमुस्सग्गो । जइणोऽवि हु निदिट्ठो ते पुण दवत्थयसरूवे ॥ मलाइएहिं पूआ सक्कारो पवरवत्थमाईहिं । अपणे विवज्जओ इह दुहावि दवत्थओ एत्थ
॥
For Private & Personal Use Only
१२९० ॥
१२११ ॥
१२१२ ॥
www.jainelibrary.org