SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ श्रीपञ्चव. अनुयोगास्तवपरिज्ञायां यतेद्रव्यस्तवः गा. १२०९१८ ॥१७७॥ ओसरणे वलिमाई ण वेह जं भगवयाऽवि पडिसिद्धं । ता एस अणुण्णाओ उचिआणं गम्मई तेण ॥ १२१३ ॥ ण य भयवं अणुजाणइ जोगं मोक्खविगुणं कयाइ (ई) वि [ पणेअं] । तयणुगुणोऽवि अ जोगो ण बहुमओ होइ अण्णेसिं ॥ १२१४ ॥ जो चेव भावलेसो सो चेव य भगवओ बहुमओ उ। न तओ विणेअरेणंति अत्थओ सोऽवि एमेव ॥ १२१५ ॥ कजं इच्छंतेणं अणंतरं कारणंपि इ8 तु । जह आहारजतत्तिं इच्छंतेणेह आहारो ॥ १२१६ ॥ जिणभवणकारणादिवि भरहाईणं न वारिअं तेणं । जह तेसिं चिअ कामा सल्लविसाईहिं वयणेहिं ॥ १२१७ ॥ ता तंपि अणुमयं चिअ अप्पडिसेहाओं तंतजुत्तीए । इअ सेसाणवि एत्थं अणुमोअणमाइ अविरुद्धं ॥ १२१८ ॥ POLOSHISHIGOARSLASSESSORAX ॥१७७॥ Jain Education inte For Private & Personal Use Only www.jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy