________________
श्रीपञ्चवस्तुके. ॥२१॥
आज्ञाराधनाफलं परीक्षादानं
च गा. १२०-२३
यथैव तु मोक्षफला भवतीति योगः, आज्ञा आराधिता-अखण्डिता सती जिनेन्द्राणां सम्बन्धिनीति, संसारदुःखफलदा तथैव च विराधिता-खण्डिता भवतीति गाथार्थः ॥ १९॥ किश्चजह वाहिओ अकिरियं पवजिउंसेवई अपत्थं तु।अपवण्णगाउ अहियं सिग्घंच स पावडविणासं॥१२०॥ __यथा व्याधितस्तु-कुष्ठादिग्रस्तः ‘क्रियां प्रतिपत्तुं चिकित्सामाश्रित्य सेवते अपथ्यं तु, स किमित्याह-अप्रपन्नात् सकाशाद् अधिकं शीघ्रं च स प्राप्नोति विनाशम् , अपथ्यसेवनप्रकटितव्याधिवृद्धेरिति गाथार्थः ॥२०॥ | एमेव भावकिरिअं पवजिउं कम्मवाहिखयहेऊ । पच्छा अपत्थसेवी अहियं कम्मं समजिणइ ॥१२१॥
एवमेव भावक्रियां-प्रव्रज्यां प्रतिपत्त, किमर्थमित्याह-कर्मव्याधिक्षयहेतोः, पश्चादपथ्यसेवी-प्रव्रज्याविरुद्धकारी अधिक कर्म समर्जयति, भगवदाज्ञाविलोपनेन राशयत्वादिति गाथार्थः॥ २१॥ कथेति व्याख्याता, परीक्षामाहहै अब्भुवगयंपि संतं पुणो परिक्खिज्ज पवयणविहीए। छम्मासं जाऽऽसज व पत्तं अद्धाएँ अप्पबहुं ॥१२२॥ ___ अभ्युपगतमपि सन्तं पुनः परीक्षेत प्रवचनविधिना-स्वचर्या प्रदर्शनादिना, कियन्तं कालं यावदित्याह-षण्मासं यावदासाद्य वा पात्रमद्धायाः अल्पबहुत्वम् , अद्धा-कालः, सपरिणामके पात्रविशेषे अल्पतर इतरस्मिन् बहुतरोऽपीति |गाथार्थः॥ २२ ॥ परीक्षेति व्याख्यातं, साम्प्रतं सामायिकादिसूत्रमाह
सोभणदिणंमि विहिणा दिज्जा आलावगेण सुविसुद्धं । सामाइआइसुत्तं पत्तं नाऊण जंजोग्गं॥१२३ ॥
॥२१॥
Jain Education in
For Private & Personal Use Only
www.jainelibrary.org