________________
श्रीपञ्चव.
३ वयठवणा
॥ २७३ ॥
Jain Education Inte
एएण जंति केई नाणसणाई दुहंपि (ति) मोक्खंगं । कम्मविवागत्तणओ भांति एअपि पडिसिद्धं ॥ ८५६ ॥ जं इय इमं न दुक्खं कम्मविवागोऽवि सङ्घहा णेवं । खाओवसमिअभावे एअंति जिणागमे भणिअं ॥ ८५७ ॥ ताइसाहुम्मे तवगहणं सो खओवसमिअस्मि । भावम्मि विनिद्दिट्ठो दुक्खं चोदइ अगे सवं ॥ ८५८ ॥ वियागोऽवि सवोऽविहु सङ्घहाण मोक्खंगं । सुहसंबंधी जम्हा इच्छिजइ एस समयम्मि || ८५९॥ जे के महापुरिसा धम्माराहणसहा इहं लोए । कुसलाणुबंधिकम्मोदयाइओ ते विनिद्दिट्ठा ॥ ८६० ।। न काइ खुसत्ता किलिट्टकम्मोदयाओं संभूआ । विसकंटगाइतुल्ला धम्मम्मि दर्द पयति ॥ ८६१ ॥ कुसलासयहेऊओ विसिसुहहेउओ अ णिअमेणं । सुद्धं पुन्नफलं चिअ जीवं पावा णिअत्तेइ ॥ ८६२ ॥ अलमित्थ पसंगेणं बज्झपि तवोवहाणमो एवं । काय वुद्धिमया कम्मक्त्रयमिच्छ्रमाणेणं ॥ ८६३ ॥ अभितरं तु पायं सिद्धं सबेसिमेव उ जईणं । एअस्स अकरणं पुण पडिसिद्धं सवभावेण || ८६४ ॥ दारं सम्मं विअरिअ अत्थपदं भावणापहाणेणं । विसए अ ठाविअवं बहुस्सुअगुरुसयासाओ || ८६५ ॥ जइ सुहुमइआराणं वंभीपमुहाइफलनिआणाणं । जं गरुअं फलमुत्तं एअं कह घडइ जुत्तीए ? ॥ ८६६ ॥ सह अम्मि अ एवं कहं पमत्ताण धम्मचरणं तु ? | अइआरासयभूआण हंदि मोक्खस्त हेउत्ति ॥ ८६७ ॥ एवं च घडइ एयं पवज्जिडं जो तिगिच्छमइआरं । सुहुमंपि कुणइ सो खलु तस्स विवागम्मि अहरोहो ॥ ८६८ ॥ पवित्रखझवसाणं पाएणं तस्स खवणहेऊवि । णालोअणाइमित्तं तेसिं ओघेण तन्भावा ॥ ८६९ ।।
For Private & Personal Use Only
तपसः कर्त्तव्यता
| ॥ २७३॥
www.jainelibrary.org