SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ Jain Education | अप्परिणयपरिवारं अप्परिवारं च णाणुजाणावे । गुरुमेसोऽवि सयं विअ एतदभावे ण धारिजा ॥ ९८७॥ उपसम्पन्नानां स कल्पो-व्यवस्था स्वगुरुसकाशे यथासम्भवं गृहीतसूत्रार्थः सन् तत्प्रथमतया तदधिकग्रहणसमर्थः प्राज्ञः सन्ननुज्ञातस्तेन गुरुणोपसम्पद्यते विवक्षितसमीप इति गाथार्थः ॥ ८६ ॥ तत्रापि - 'अपरिणतपरिवारं' शिक्षकप्राय परिवारम्, 'अपरिवारं च ' एकाकिप्रायं नानुज्ञापयेत् गुरुं शिष्यः, अनेकदोषप्रसङ्गाद्, 'एषोऽपि ' | गुरुः स्वयमेवैतदभावे - परिणतपरिवाराद्यभावे न धारयेद्, विसर्जयेदिति गाथार्थः ॥ ८७ ॥ तत्र दो संदिहस्त अंति तत्थ मिह परिच्चाओ (च्छाउ ) । साहुअमग्गे चोअण तिदु(गु) वरि गुरुसम्मए चागो ॥ ९८८ ॥ गुरुफरुसाहि कहणे सुजोगओ अह निवेअणं विहिणा । सुखंधादो निअम आव्वऽणुपालणा चेव ॥ ९८९ ॥ अस्सामित्तं पूआ इअराविक्खाए जीअ सुहभावा । परिणमइ सुअं आहवदाणगहणं अओ चैव ॥ ९९०॥ सन्दिष्टः सन् गुरुणा सन्दिष्टस्य गुरोः समीपे, उपसम्पद्येतेति वाक्यशेषः, तत्र ' मिथः ' परस्परं परीक्षा भवति तयोः, साधूनाममार्गे चोदनं करोत्यागन्तुकः, मिथ्यादुष्कृतादाने त्रयाणां वाराणामुपरि गुरुकथनं, तत्सम्मते शीतलतया त्यागः, असम्मते निवासः, तेषामपि तं प्रति अयमेव न्याय इति गाथार्थः ॥ ८८ ॥ गुरोरपि तं प्रति परुपाधिककथनं For Private & Personal Use Only www.jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy