SearchBrowseAboutContactDonate
Page Preview
Page 594
Loading...
Download File
Download File
Page Text
________________ श्रीपञ्चव. ३ गणागुण्णा 1182011 Jain Education Inte सितं न सम्म वयणं इअरं सम्मवयणंति किं माणं ? । अह लोगो चिअ नेअं तहा अपाढा विगाणा य ॥ १२३४ ॥ अह पाढोऽभिच्चि विगाणमवि एत्थ थोवगाणं तु । इत्थंपि णप्पमाणं सधेसि विदंसणाओ उ ॥ १२३५ ॥ किं तेसि दंसणेणं अष्पबहुत्तं जहित्थ तह चेव । सवत्थ समवसेअं णेवं वभिचारभावाओ || १२३६ ॥ अग्गाहारे बहुगा दीसंति दिआ तहा ण सुद्दत्ति । ण य तदंसणओ चिअ सवत्थ इमं हवइ एवं ॥ १२३७ ॥ बहुगणवत्थं अविगाणं सोहणंति निअमोऽयं । ण य णो थेवाणं हु मूढेअरभावजोएण || १२३८ ॥ रागाइ विरहिओ कोऽवि पमाया विसेसकारिति । जं सवेऽविअ पुरिसा रागाइजुआ उपरपक्वे ॥ १२३९ ॥ एवं च वयणमित्ता धम्मादोसा ति मिच्छगाणंपि । घाएँताण दिअवरं पुरओ णणु चंडिकाईणं ॥ १२४० ॥ णय तेसिंपिण वयणं एत्थ निमित्तंति जं ण स उ । तं तह घायंति सया अस्सुअतच्चोअणा वक्का ॥। १२४१ ॥ अह तं ण एत्थ रूढं एअंपि ण तत्थ तुलमेवेयं । अह तं थेवमणुचिअं इमंमि एआरिसं तेसिं ॥। १२४२ ॥ अह तं वेगं खलु न तंपि एमेव इत्थवि ण माणं । अह तत्थासवणमिणं सिएअमुच्छण्णसाहं तु ॥ १२४३ ॥ तणाओ चिअ तदुभय भावोति तुल्लभणिईओ । अण्णावि कप्पणेवं साहम्म विहम्मओ दुट्ठा ॥ १२४४ ॥ तम्हाण वयणमित्तं सङ्घत्थऽविसेसओ वुहजणेणं । एत्थ पवित्तिनिमित्तंति एअ दट्ठवयं होइ ॥ १२४५ ॥ किं पुण विसिह चिअ जं दिट्टिद्वाहि णो खलु विरुद्धं । तह संभवंस (त) रूवं विभरि सुद्धबुद्धीए । १२४६ ॥ जह इह दवधयाओ भावावयकप्पगुणजुआ सेओ । पीडुवगारो जिणभवणकारणादित्ति न विरुद्धं ।। १२४७ ॥ For Private & Personal Use Only बेदहिंसावत् न दुष्टोयं हिंसा ॥ २८७ ॥ www.jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy