________________
जो जहवायं न कुणइ मिच्छद्दिट्ठी तओ हु को अण्णो?। वड्डेइ अमिच्छत्तं परस्स संकंजणेमाणो ॥१६६६॥ कंदप्पाईवाओ न चेह चरणम्मि सुबइ कहंचि (हिंवि)।ता एअसेवणंपिहु तवायविराहगं चेव ॥१६६७॥|| किंतु असंखिज्जाइं संजमठाणाई जेण चरणेऽवि। भणियाइं जाइभेया तेण न दोसो इहं कोइ ॥ १६६८ ॥
एआण विसेसेणं तच्चाओ तेण होइ कायवो । पुत्विं तु भाविआणवि पच्छायावाइजोएणं ॥ १६६९ ॥ है कयमित्थ पसंगेणं पगयं वोच्छामि सवनयसुद्धं । भत्तपरिणाए खलु विहाणसेसं समासेणं ॥१६७०॥ Pा आह-न चरणविरुद्धा एताः भावनाः, अत्रैव यद् भणितं ग्रन्थे 'यः संयतोऽप्येतास्वित्यादि, तथा 'भाज्यश्चरणही-2
नश्चे'त्यादि प्रागिति गाथार्थः ॥ ६३ ॥ अत्रोत्तरम्-व्यवहारनयाचरणं एतासु भावनासु, यदसतिष्टोऽपि प्राणी कश्चित् कन्दादीन सेवते, न तु निश्चयनयेन चरणमेतास्विति गाथार्थः ॥ ६४ ॥एतदेवाह-अखण्डं गुणस्थानं-निरतिचारमिष्टमेतस्य नियमत एव निश्चयनयस्य, सदौचित्यप्रवृत्त्या हेतुभूतया, सूत्रेऽपि यत इदं भणितं वक्ष्यमाणमिति गाथार्थः ४॥६५॥ किं तदित्याह-यो 'यथावाद यथागमं न करोति विहितं मिथ्यादृष्टिस्ततः-एवम्भूतात्कोऽन्यः ?, स एव, हाआज्ञाविराधनादिति, वर्द्धयति च मिथ्यात्वमात्मनः परस्य शङ्कां जनयन् , सदनुष्ठानविषयामिति गाथार्थः ॥ ६६ ॥
स्याद्-यथावादमेव कन्दर्पादिकरणमित्याशङ्कयाह-कन्दर्पादिवादो न चेहागमे 'चरणे' चारित्रविषयः श्रूयते 'क्वचित् । कस्मिंश्चित्सूत्रस्थाने, 'तत् तस्माद् 'एतत्सेवनं' कन्दर्पसेवनमपि 'तद्वादविराधक' चरित्रवादविराधकमेवेति गाथार्थः
प्रागिति गाथार्थः ॥ ६३ ॥
साविति गाथार्थः ॥ ६४ ॥
इदं भणितं वक्ष्यमाणामात एव,
पञ्चक.४०
Jain Education Inter
For Private & Personal Use Only
Diwww.jainelibrary.org