SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ CHANCHAMALAMICROMASALUSA तिण्णेव य पच्छागा अभितरवाहिणिवसणी चेव।संघाडि खंधकरणी पत्तं उक्कोस उवहिम्मि॥७८१॥ पत्ताबंधो पडला रयहरणं मत्त कमढ रयताणं । उग्गहपट्टो अड्डोरु चलणि उक्कच्छिकंचुवेकच्छी ॥७९०॥3 मुहपोती केसरिआ पत्तट्टवणं च गोच्छओ चेव। एसो चउबिहो खल्लु अजाण जहण्णओ उवही ॥७९१॥ ___ उत्कृष्टोऽष्टविध उपधिः मध्यमो भवति त्रयोदशविधस्तु, तथा जघन्यश्चतुर्विधः खलु, तत ऊर्ध्वमौपग्रहिकं जानीहीति गाथार्थः ॥ ८८ ॥ त्रय एव प्रच्छादकाः अभ्यन्तरनिवसनी बहिर्निवसनी चैव सङ्घाटी स्कन्धकरणी पात्रं उत्कृष्टोपधावा-12 र्याणामिति गाथार्थः ॥ ८९॥ पात्रबन्धः पटलानि रजोहरणं मात्रक कमढकं रजस्त्राणं अवग्रहानन्तकपट्टः अोरुकं चल-18 निरुक्कच्छिका कञ्चकः वैकच्छिका मध्यमोपधावार्याणामिति गाथार्थः ॥ ९॥ जघन्यमाह-मुखपोत्ती केसरिका पात्रस्थापनं च गोच्छकश्चैव एष चतुर्विधः खल्वार्याणां जघन्य उपधिरिति गाथार्थः॥ ९१॥ उक्तमोघोपधेर्गणनाप्रमाणे, प्रमाणमानमाहतिन्नि विहत्थी चउरंगुलं च भाणस्स मज्झिम पमाणं । एत्तो हीण जहन्नं अइरेगयरं तु उक्कोसं ॥ ७९२ ॥ * है इणमन्नं तु पमाणं णिअगाहाराओं होइ निप्फन्नं । कालप्पमाणसिद्धं उअरपमाणेण य वयंति ॥७९३॥ उकोसतिसामासे दुगाउअद्धाणमागओ साहू । चउरंगुलूण भरिअं जं पज्जत्तं तु साहुस्स ॥ ७९४ ॥ CACASSESRANAAGAR For Private & Personal Use Only P w w.jainelibrary.org Jain Education inte
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy