SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ भाव: श्रीपञ्चव. संतेऽवि अएअम्मी ओहेण विसिट्टयत्थमेअस्स।आगमभणिईअ तहा कहं न एएण कजंति ? ॥५२२॥ सामायिके प्रतिदिन ___ सत्यपि चैतस्मिन् सामायिके ओघेन' सामान्येन 'विशिष्टतार्थ' वैशिष्ट्यानिमित्तम् एतस्येति सामायिकस्यैव, 'आगम आकाराक्रिया २ भणितेः' आगमोक्तत्वात् कारणात् , 'तथा' तेन प्रकारेणानुभवसिद्धेन विशिष्टतार्थ कथं नैतेन-इत्वरेण नमस्कारसहितादिना है। ॥८६॥ कार्य ?, कार्यमेवेति गाथार्थः ॥ २२ ॥ सामायिकवधकमेतदिति केचित् , तदपोहायाह तस्स उ पवेसनिग्गमवारणजोगेसु जह उ अववाया। मूलाबाहाइ तहा नवकाराइंमि आगारा ॥५२३॥ पण य तस्स तेसुवि तहा णिरभिस्संगो न होइ परिणामोपडिआरलिंगसिद्धी उनिअमओअन्नहारूवो ५२४/ णय पढमभाववाघायमो उ एवंपि अविअ तस्सिद्धी । एवं चिअ होइ दढं इहरा वामोहपायं तु ॥५२५॥ व्याख्या पूर्ववत् ॥ | १ इहैतासां व्याख्यानं पूर्व कचिदनुपलभ्यमानमपि पञ्चाशके पञ्चमे गाथात्रयमेतत् तद्व्याख्या च तत्रैवं-ननु यदि सुभटभावतुल्यत्वात् सामायिके नाकारा भवन्ति तदा सामायिकवतो नमस्कारसहितादावपि ते न युक्ताः, सुभटभावतुल्यभावबाधकत्वात् तेषामित्याश- ॥८६॥ झ्याह-'तस्स तु' तस्यैव सुभटस्य प्रवेशश्च-सङ्ग्रामे जयार्थिनः प्रवेशनं निर्गमश्च-तत एव जयार्थिन एव निर्गमनं वारणं च-विशिष्टावसरप्राप्तये प्रहरतः स्वबलस्य शत्रोर्वा निवारणं योगश्च-तस्यैव प्रयोगो व्यापारणं प्रवेशनिर्गमवारणयोगाः प्रवेशनिर्गमवारणान्येव वा योगाः SANSARASS मपि पञ्चाशके पच्चमें गात, सुभटभावतुल्यभाव -विशिष्टावस Jain Education in For Private & Personal Use Only www.jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy