SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ श्रीपञ्चव. ५ संलेख नावस्तुनि अभ्युद्यतविहारे ॥ २१९ ॥ Jain Education Inte एतदेवाह - पडिबद्धा इअरेऽवि अ एक्किक्का ते जिणा य थेरा य । अत्थस्स उदेसम्मी असमत्ते तेऽवि पडिबंधो ॥१५४२॥ लग्गादिसुत्तरंते तो पडिव जित्तु खित्तवाहि ठिआ । गिव्हंति जं अगहिअं तत्थ य गंतूण आयरिओ१५४३ तेसिं तयं पयच्छइ खित्तं एन्ताण तेसिमे दोसा । वन्दतमवंदते लोगम्मी होइ परिवाओ ॥ १५४४ ॥ प्रतिबद्धा गच्छे इतरेऽपि च-अप्रतिबद्धाः, एकैकास्ते प्रतिबद्धाः अप्रतिबद्धाश्च जिनाश्च स्थविराश्चेति भूयो भिद्यन्ते, ये जिनकल्पं प्रतिपद्यन्ते ते जिनाः, ये तु स्थविरकल्पमेव ते स्थविरा इति, तत्रार्थस्यैव, न सूत्रस्य, देशे असमाप्ते सति, स्तोकमात्रे, तेषां प्रतिबन्धो गच्छे जिनानाम्, अन्यथा जिना एव स्युरिति गाथार्थः ॥ ४२ ॥ अ (य) तः - लग्नादिषूत्तरत्सु सत्सु तदन्यप्रत्यासन्नविरहेण ततः प्रतिपद्य यथालन्दं गच्छान्निर्गत्य क्षेत्रवहिः स्थिताः विशिष्टक्रियायुक्ताः गृह्णन्ति यदगृहीतमर्थशेषं, तत्र चायं विधिः- यदुत गत्वा आचार्यस्तत्समीपमिति गाथार्थः ॥ ४३ ॥ किमित्याह- तेभ्यस्तकं प्रयच्छत्यर्थशेषं, किमे -- तदेवमित्याह - क्षेत्रमा गच्छतां तदर्थं 'तेषां' यथालन्दिकानामेते दोषाः- वक्ष्यमाणाः वन्दमानानां साधून् अवन्दमानानां तेषां लोके भवति परिवादः, यद्वैते अलोकज्ञा यद्वा परे शीलरहिता इति गाथार्थः ॥ ४४ ॥ ण तरिज जई गंतुं आयरिओ ताहे एइ सो चेव । अंतरपल्लीपडिवसभगामपहि अण्णवसही वा॥। १५४५॥ For Private & Personal Use Only यथालन्दिकस्वरूपम् ॥ २१९॥ www.jainelibrary.org.
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy