SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ h प्रव्रज्याविधानं द्वारम् . श्रीपञ्च- णमिऊण वद्धमाणं सम्म मणवयणकायजोगेहिं । संघं च पंचवत्थुगमहक्कम कित्तइस्सामि ॥१॥ वस्तुके. तत्र शिष्टानामयं समयः, यदुत-'शिष्टाः क्वचिदिष्टे वस्तुनि प्रवर्त्तमानाः सन्त इष्टदेवतानमस्कारपूर्वकं प्रवर्तन्ते' * इति, अयमपि आचार्यों नहि न शिष्ट ! इत्यतः तत्समयपरिपालनाय, तथा श्रेयांसि बहुविघ्नानि भवन्तीति, उक्तं च- "श्रेयांसि बहुविघ्नानि भवन्ति महतामपि । अश्रेयसि प्रवृत्तानां वापि यान्ति विनायकाः ॥१॥" इदं च प्रकरणं सम्यग्ज्ञानहेतुत्वाच्छ्रेयोभूतम्, अतो माभूद्विघ्न ! इति विघ्नविनायकोपशान्तये 'नमिऊण वद्धमाणं सम्म मणवयणकायजोगेहिं संघंच' इत्यनेनेष्टदेवतास्तवमाह, प्रेक्षापूर्वकारिणश्च प्रयोजनादिशून्ये न प्रवर्त्तन्ते इति, उक्तं च-"सर्वस्यैव हि शास्त्रस्य कर्मणो वाऽपि कस्यचित् । यावत्प्रयोजनं नोक्तं तावत् तत्कन गृह्यते ॥१॥" इत्यादि, अतः प्रयोजनादिप्रतिपादनार्थ च 'पंचवत्थुगमहक्कम कित्तइस्सामि' इत्येतदाह-प्रकरणार्थकथनकालोपस्थितपरसम्भाव्यमानानुपन्यासहेतुनिराकरणार्थ वा; तथाहि-पञ्चवस्तुकाख्यं प्रकरणमारभ्यत इत्युक्ते सम्भावयत्येवं वादी परः-नारब्धव्यमेवेदं प्रकरणं, प्रयोजनरहितत्वात् , उन्मत्तकविरुतवत् । तथा निरभिधेयत्वात् , काकदन्तपरीक्षावत् । तथाऽसम्बन्धत्वात् , दशदाडि& मानीत्यादि वाक्यवत् । अतोऽमीषां हेतूनामसिद्धतोद्विभावयिषयेत्येतदाह 'पंचवत्थुगमहक्कम कित्तइस्सामि' एप तावद्गा थाप्रस्तावः समुदायार्थश्च ॥ अधुनाऽवयवार्थोऽभिधीयते-नत्वा प्रणम्य, कं? इत्याह-वर्द्धमानं-वर्तमानतीर्थाधिपति तीर्थकर, तस्य हि भगवत एतन्नामः यथोक्तं-'अम्मापिसंति वद्धमाणे' इत्यादि, कथं 'नत्वा' इत्यत आह-'सम्यग्मनोMवाकाययोगैः'-सम्यगिति प्रवचनोक्तेन विधिना, मनोवाक्काययोगैमनोवाक्कायव्यापारः, अनेनैवंभूतमेव भाववन्दनं SSC454545443 454545154 ॥१॥ Jain Education inte har For Private & Personal Use Only R ww.jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy