________________
Jain Education Interna
सम्मं अन्नायगुणे सुंदररयणम्मि होइ जा सद्धा । ततोऽतगुणा खलु विन्नायगुणम्मि बोद्धव्वा ॥ १०६४ ॥
| तम्हा उ भावसम्मं एवंविहमेव होइ नायवं । पसमाइलिंगजणयं निअमा एवंविहं चैव ॥ १०६५ ॥ तत्तो अविभावा परिसुद्धो हेठ ( होइ ) चरणपरिणामो । ततो दुक्खविमोक्खो सासयसोक्खो तओ मोक्खो ॥ १०६६ ॥
ततश्च 'द्रव्यसम्यक्त्वं' वक्ष्यमाणस्वरूपं, ततश्च द्रव्यसम्यक्त्वात् 'से' तस्य भवति 'भावसम्यक्त्वमेव' वक्ष्यमाणलक्षणं, ततश्चरणक्रमेण-चरणोपशमलक्षणेन केवलज्ञानादिसम्प्राप्तिर्भवति, आदिशब्दात् सिद्धिपरिग्रह इति गाथार्थः ॥ ६२ ॥ द्रव्यसम्यक्त्वादिस्वरूपमाह - जिनवचनमेव तत्त्वं नान्यदित्यत्र रुचिर्भवति द्रव्यसम्यक्त्वम्, अनाभोगवदुचिमात्रं, 'यथाभावाद्' यथावस्थित (व) स्तुग्राहिणः ज्ञानाच्छ्रद्धापरिशुद्धं स्वकार्यकारितया भावसम्यक्त्वं-नैश्चयिकमिति गाथार्थः ॥ ६३ ॥ एतदेव भावयति - 'सम्यग् (ग) ज्ञातगुणे' मनाग्ज्ञातगुण इत्यर्थः 'सुन्दर रत्ने' चिन्तामण्यादौ भवति या 'श्रद्धा' उपादेयविषया 'ततः' श्रद्धाया अनन्तगुणैव तीव्रतया विज्ञातगुणे तस्मिन् बोद्धव्येति गाथार्थः ॥ ६४ ॥ यस्मादेवं तस्माद् भावसम्यक्त्वमेवंविधमेव यथोक्तलक्षणं भवति ज्ञातव्यं प्रशमादिलिङ्गजनकं, स्वकार्यकृदित्यर्थः, नियमादेवंविधमेव, नाम्यदिति गाथार्थः ॥ ६५ ॥ ततश्च' यथोदितात् सम्यक्त्वात् तीव्रो भावः शुभः, ततः तीव्रभावात् परिशुद्धो भवति निष्क
For Private & Personal Use Only
ainelibrary.org